SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ २१० ] । उपशमनाकरणम् [ गाथा ५५ किट्टिकरणाऽद्धायाश्वरमसमयकृतसकलकिट्टीना सर्वजघन्यकिरारभ्य तदुपरितनाऽसंख्येयप्रमाणा सूक्ष्मसंपरायस्य प्रथमसमये या विमुच्यन्ते, तद्गता उपरितन्यस्तदसंख्येयभागमात्रा द्वितीयसमये पुनः गृह्यन्त उदय आगच्छन्तीत्यर्थः । प्रथमसमये यास्तीवाऽनुभागा उदयाऽयोग्याः किट्टय आसन्, तासामनुभागस्य हानिर्जाता याश्च मन्दानुभागा उदयाऽयोग्याः किय आसंस्तासा वृद्धिर्जाता । तत्राऽप्यं विशेषः-प्रतिसमये विमुच्यमानकिट्टितो विशेषहीनाः किट्टय उदयार्थ गृह्यन्ते, अतः प्रतिसमयमुदयगताः कियः पूर्वपूर्वसमयतो विशेषहीना लभ्यन्ते । एवं तावद्वक्तव्यम् , यावत्सूक्ष्मसंपरायगुणस्थानकस्य चरमसमयः । सूक्ष्मसंपरायस्य प्रथमसमये वेद्यमानाः किट्टयः-सूक्ष्मसंपरायस्य प्रथमसमये किट्टिकरणा. ऽद्धाप्रथमसमयकृता उदयाऽयोग्याः किट्टयः, असत्कम्पनया सर्वोत्कृष्टकिरारभ्य शततमकिट्टिपर्यन्तशतम् (१००) सूक्ष्मसंपरायस्य प्रथमममये किट्टिकररणाद्धाचरमसमयकृता उदयाऽयोग्याः किट्टयः, एवं सूक्ष्मसंपरायस्य प्रथमसमय ओघतः सर्वजघन्यकिट्टरारभ्याऽसत्कल्पनयाऽशीतितमकिट्टिपर्यन्तं विद्यमाना अशीतिः८० उदयाऽयोग्याःकिट्टयः सर्वसंख्यायऽशीत्युत्तरशतम् १८०, सूक्ष्मसंपरायस्य द्वितीयसमय उपयुत्कृष्टरसा विंशतिः २० किट्टयः पूर्वतोऽधिका मुच्यन्ते । किमुक्तं भवति ? सूक्ष्मसंपरायद्वितीयसमये सर्वोत्कृष्टकिट्टरारभ्य विंशत्यधिकशततमकिष्टि पर्यव. साना विंशत्यधिकशतं कियो विमुच्यन्ते उदयायोग्या भवन्तीत्यर्थः, तथा सूक्ष्मसंपरायप्रथममुक्तकिटिभ्यः षोडशकिट्टीगृह्णाति, तेन सर्वजघन्यकिटेगरम्य चतुःषष्टिः किट्टय उदयाऽयोग्या भवन्ति, अतः पूर्वसमयतोऽत्रोदयायोग्याश्चतस्रः विहयोऽधिका भवन्ति सूक्ष्मसंपरायस्य प्रथम समयेऽशीत्यधिकशतं किसय उदयायोग्या आसन्, द्वितीयसमये चतुरशीत्यधिकशतमुदयायोग्याः किटयो भवन्ति । अतः पूर्वसमयत उत्तरसमये विशेषहीनाः किट्य उदयमागच्छन्ति । एवं ग्रहणमोशौ कुर्वस्ताव द्वक्तव्यम्, यावन्सूक्ष्मसंपरायस्य वरमसमयः। सूक्ष्मसंपरायाऽद्धायाः प्रथमसमयात्प्रमत्येते पदार्था युगपत्प्रवर्तन्ते । (१) द्वितीयस्थितितः किट्टीः समाकृष्य प्रथम स्थिति कुर्वन्वेदयति । (२) बादरलोभस्याऽवशिष्टावलिका किट्टिषु स्तिबुक राक्रमेण संक्रमय्याऽनुभवति । (३) समयोनावलिकाद्विकेन लोमस्याभिनवबद्धदलि.कं तावता कालेनोपशमनाकरन सूक्ष्मसंपरायगुणस्थानके सर्वथोपशमयति, संज्वलनलोभस्याऽन्यत्र सड़क्रमाऽभावेन केवलयोपशमनया सर्वात्मनोपशमयति । (४) द्वितीयस्थितिगतसर्वकिट्टिगतमपि दलमसंख्येयगुणकारेण सूक्ष्मसंपरायाद्धाप्रथमसमयादारभ्योपशमयितुमुपक्रमते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001832
Book TitleKarmaprakrutigatmaupashamanakaranam
Original Sutra AuthorShivsharmsuri
AuthorGunratnasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages332
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy