SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ उपशमनाकरण १८४ ] [ गाथा ४६-४७ एपस्थितिबन्धो मवति। तथा च पूर्वम्मादन्योऽन्यः स्थिनियन्धः संख्येयगुणहीनः प्रवतते । उक्तं च कर्मपकृतिचणौं-'सत्तण्हं णोकसायाणं उघसामणडाए संग्वेज्जतिभागे गए "दोह' त्ति, नामगोयाणं' एएसितंमिकाले संखेन्जवासिगो हितिबंधो वेदणिज्ज. स्स असंखेज्जवरिसगो चेव ठितिबधो वितितो पुण डिनिबंधो सव्वेसिं संखवा साणि त्ति तम्मि हितिबंधे पुन्ने जो अन्नो वितिनो ट्ठितिबंधा तम्मि काले सव्वकम्माणं वि संखेन्जपरिसगा द्वितिबंधो । सम्वकम्माणं संग्विजवरिस गातो हिनिबंधानो सं खेज्जगुणहोण होगट्ठितिगंधी पवति " इति कमायाभतचू! तूपशम्यमानानां सप्तनोकायाणामुपशमनाद्धायाः संख्येयतमे भागे गते नामगोत्र वेदनीयानां त्रयाणां संख्येयवार्षिक: स्थितिबन्धो भवतीत्युक्तम्, तथा च तद्ग्रन्थः-"एवं संखेज्जेषु हिदिगंधसहस्सेषु गदेसु सत्तण्इं गोकसायाणामुवसामणडाए संखेन्जदिमागे (संखेज्जभागे) गते तदो णामगोयवेयणीयाणं कम्माणं संखेज्जवस्सहिदिगो बंधो।" इति । अत्र कषायप्राभृतचूर्णिकारीः स्थितिबन्धमाश्रित्याऽल्पबहुत्वमुक्तम् , नद्यथा-"ताधे हिदिगंधस्स अप्पाबहुअंतं जहा सम्वत्थो मोहणीयस्स हिदिधो।णाणापरणदंसगावरणअतगइयाणं हिदि. बंधो संखेज्जगुणो । नामगोदाणं हिदिबंधो संग्वेज्जगुणो। वेदणीयस्स हिदिबंधोविसेसाहिओ।" इति । ततःसंख्यातेषु स्थितिघातसहस्रेषु स्थितिबन्धसहस्रषु वा गतेषु सत्सु सप्ताऽपि नोकषाया उपशान्ता भवन्ति । संप्रति पुरुषवेदोपशमनाद्धायां यो विशेषः तं व्याजिहीर्ष राहछस्सुवसमिजमाणे सेक्का उदयट्टिइ पुरिससेसा ।। समऊणावालगदुगे बद्धा वि य तावदाए ॥४७॥ षट्सू शम्यमानेषु तस्मिन् समय एका उदयस्थिति: पूरूवम्य शेषा । समयोनावलि कादिकेन बद्धामपि च ताबदद्धया । ४७ ।। इति पदसंस्कारः "छस्सु" इत्यादि, पटमु नोकषायेपशम्यमानेषु यस्मिन्समये पण्णीकपाया उपशान्ताः, तस्मिन्समये पुरुषवेदस्य प्रयमस्थितो शेषा एकचोदया स्थितिः समयमाध्यऽवतिष्ठते । अयं भाव:पुरुषवेदस्योदयचरमसमये हास्यषट्कस्य शेषाणि सर्वाणि दलिकान्युपशम्यन्ते । न च हास्यषट्कं पुरुषवेदोदयद्विचरमसमय उपशमयेत्, यतः पुरुषवेदोदयस्याऽवशिष्यमाणचरमसमये तु सर्वथोप धवलालब्धिसारादिषु ग्रन्थेष कषायनाभृतवत त्रयाणामपि कर्मणां युगपत्संख्येयवार्षिक:स्थितिबन्धो भवतीत्युक्तम् । तद्यथा-थोउवसमिदाणंतरसमयादो सत्तणोकसायाणं । उवसमगो तस्सद्धा संखेज्जदिमे गदे ततो ।। णामदुगवेयनिटिदिबंधो संखवस्सयं होदि । ५३ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001832
Book TitleKarmaprakrutigatmaupashamanakaranam
Original Sutra AuthorShivsharmsuri
AuthorGunratnasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages332
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy