SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ [ गाथा ४२ १७६ ] अन्तरकरण क्रियाकालोऽमिनवस्थितिबन्धः स्थितिघातश्च युगपदारभ्यन्ते युगपन्निष्ठ यान्ति । एकेन स्थितिघातकालेन स्थितिबन्धकालेन वाऽन्तरकरणं करोतीत्यर्थः । अंतरकरणक्रियाकाले च रसघातसहस्राणि व्यतिक्रामन्ति । अथाऽन्तरकरण सत्कोत्कीर्यमाणदलिकस्य प्रक्षेपविधिर्भण्यते । (१) यासां प्रकृतीनां बन्ध उदयश्व विद्यते, तासान्तरकरण सत्कदलिकं स्वप्रथमस्थितौ द्वितीयस्थितौ च प्रक्षिपति, यथापुरुषवेदारुढः पुरुषवेदस्य | (२) यासां प्रकृतीन मुदय एव केवलो विद्यते न बन्धः, तामामन्तरकरण सत्कदलिकं प्रथमस्थितौ प्रक्षिपति न पुनर्द्वितीयस्थितावपि यथा स्त्रीवेदारूढः स्त्रीवेदस्य । 9 (३) यास प्रकृतीनां पुनरुदयो न विद्यते, किन्तु केवलो बन्धस्तासामन्तरकरण सत्कदलिकमनुत्कीर्यमाणायां द्वितीयस्थितौ प्रक्षिपति, न तु स्वप्रथमस्थितौ यथा संज्वलनक्रोधोदयारुहः संज्वलन मानादीनाम् । (४) यासां प्रकृतीनां पुनर्न बन्धो नाऽप्युदयस्तासामन्तरकरण सत्कदलिकं स्वस्थाने न प्रक्षिपति, स्वप्रथमस्थितौ द्वितीयस्थितौ वा न प्रक्षिपतीत्यर्थः, किन्तु परप्रकृतौ प्रक्षिपति, यथा अप्रत्याख्यानप्रत्याख्यानदलिकम, उक्तं च कर्मप्रकृतिचूर्णी-अंतर करें तो जे कम्म से बन्धति वेदेति तेसि उक्किरिजमाणदलियं पढमे डिईए बिइए ठितोए विदेति, जे कम्मंसा ण बज्झति ण वेतिजन्ति तेसि उक्किरजमाणा पोग्गले पढमडितिसु अणुविकरज्जमाणीसु देति, जे कम्मंसा बज्झंति न वेतिज्जंति तेसि उक्किरिजमाणगं दलियं अणुक्किरिज माणीसु बितियट्ठितिसु देति । जे कम्मंसा ण बति ण वेतिजं - ति तेसि उक्किरमाणं पदेसग्गं सहाणे ण दिज्जति परहाणं दिज्जति एएण विहिणा अंतरं उकिरिल्ल' भवति । " इति । 1 पुरुष वेद रूढस्य पुरुषवेदस्य स्त्रीवेदारूढस्य स्त्रीवेदस्य उपशमनाकरणम् संज्वलन क्रोधोदयारूढस्य संज्वलन क्रोधस्य सज्वलन मानस्य श्रप्रत्याख्यानप्रत्याख्यानकषायाण म् Jain Education International बन्धः भर्वात न भवनि भवति भवति न भवति उदयः भवति भवति भवति न भवति न भवति For Private & Personal Use Only स्वप्रथम स्थितौ | स्वद्वितीयस्थिती दल निक्षेपः दलनिक्षपः भवति भवति भवति न भवति न भवति भवति न भवति भवति भवति न भवति । किन्तु परप्रकृती प्रक्षिपति www.jainelibrary.org
SR No.001832
Book TitleKarmaprakrutigatmaupashamanakaranam
Original Sutra AuthorShivsharmsuri
AuthorGunratnasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages332
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy