SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ १६४] उपशमनाकरणम् [ गाथा-३६-३६ भवति, ततः पुनः स्थितिबण्डपृथक् गते मति द्वन्द्रियबन्धतुल्यः स्थितिबन्धो भवति । अयं भावः-त्रीन्द्रियस्थितिवन्धतुल्यबन्धात्संख्यातसहस्रपु स्थितिखण्डेष्वतीतेषु नामगोत्रयोः पञ्चविंशति पागरोपमद्विसप्तमागमात्रः, ज्ञानावरणदर्शनावरणवेदनीयाऽन्तरायाणां पञ्चविंशतिसागरोपमत्रिसप्तमागमितो मोहनीयस्य च पञ्चविंशतिसागरोपमचतुःसप्तभागप्रमाणः स्थितबन्धो भवति । ततः स्थितिखण्डपृथक्त्वे गत एकेन्द्रियस्थितिबन्धतुल्यः स्थितिबन्धो भवति । इदमुक्तं भवति-द्वीन्द्रियवन्धतुल्यबन्धभवनतः संख्यातसहस्रषु स्थितिखण्डेष्वतिक्रान्तेषु सत्स्वेकेन्द्रियवन्धतुल्यस्थितिबन्धो भवति, तद्यथा-नामगोत्रयोःसागरोप पद्विसप्त भागप्रमाणाः । ज्ञानदर्शनावरणवेदनीयाऽन्तरायाणां सागरोपमत्रिसप्तभागमात्रो मोहनीयस्य च सागरोपम चतुःसप्तम गमितः स्थितिबन्धो भवति । इत ऊध्वं स्थितिबन्धसहस्रषु गतेषु सत्स्वायुवर्जानां सप्तानां कर्मणामेकैकं यद्वक्तव्य भवति, तद्भणिष्यामः । अथ प्रतिज्ञा निर्वोढुकाम आह-- पल्लदिवड्डविपल्लाणि जाव पल्लस्सं संखगुणहाणी। मोहस्स जाव पल्ल संखेजइ भागहाऽमोहा ॥३७॥ तो नवरमसंखगुणा एकपहारेण तीसगाणामहो । मोहे वीमगहेट्ठा य तीसगाणुप्षि तइयं च ॥३८॥ तो तीमगाणमुप्पिं च वीमगाई असंखगुणणाए । तइयं च वीसगाहिय विसेसमहिंय कमेणेति ॥३|| पल्यद्वयर्धद्विपल्यानि यावत्पल्यस्य संख्येय गुण हान्या ।। मोहस्य यावत्पल्यं संख्येयतमभागहा अमोहयोः ॥३७॥ ततो नवरमसंख्येय गुणहीनमेकप्रकारेण त्रिशत्कानामध, । मोहस्य विंशतिकयोरधस्ताच्च त्रिशतिकानामुपरि तृतीयं च ॥३८ ।। तस्त्रिंशत्त्कानामुपरि च वितिकान्यसंख्येय गुणनया । तृतीयं च विंशातिकाभ्यां च विशेषाधिकं क्रमेणैति । ३६ ।। इति ५ दसंस्कार: पल्योमसार्धपल्योपमद्विपल्यानि यावत्पूर्व क्रमेणेव हानिरल्पबहुत्वं च । इदमत्र कहदयम्--- एकेन्द्रिय स्थितिवन्धतुल्यबन्धाऽनन्तरं स्थितिखण्ड सहस्रषु स्थितिबन्धमहस्रेषु वा गतेषु नाम: गोत्र यो स्थितिबन्धः पल्पोरम मात्रः, ज्ञानदर्शनावरण वेदनीयाऽन्तरायाणां सार्धपल्योपमप्रमाणो टिप्पणो० उक्त च लब्धिमारेऽपि-दिदिबंध पुधत्त गदे पत्तेयचदु। तिय वि एएदि । दिदिबंधसमं होदि हु टिदिबंधमरण कमेणेव । (लब्धिसारगाथा२२९)एइंदियट्टिदोदो संखसहस्से गदे दु दिदिबंधो पल्लेक्कदिवदृदुगेदिदिबंधो विसियतियाण । (लब्धिसारगाथा २३० ) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001832
Book TitleKarmaprakrutigatmaupashamanakaranam
Original Sutra AuthorShivsharmsuri
AuthorGunratnasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages332
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy