________________
१३४ ]
उपशमनाकरणम्
[ गाथा ३२
स्थितिस्थान के निक्षिप्यते तस्य स्थितिस्थानकस्येदानीं गुणश्रेणि शीर्षत्वेनाऽसंख्येय गुणक्रमेण दलिकप्रक्षेपेणा संख्येयममयप्रबद्धदलिक निक्षेपात्तथा साम्प्रतगुणश्रेणिशीर्षे निक्षिप्तदलतस्तत्पूर्ववर्निस्थितिस्थानकेऽसंख्यात भागमात्रं दलिकं प्रक्षिप्यते, साम्प्रतिक गुणश्रेणिशीर्षतः पूर्ववर्तिनि पेकत्वात्तस्य। अतः पूर्वसमयगुणश्रेणिशीर्षसत्कदृश्यमान दलिकतोऽस्मिन्समये गुणश्रेणिशीर्षसत्कदृश्यमानदलिकं विशेषाधिकं भवति, सत्तागतदलस्याऽसंख्येय भागमात्रदलस्योत्कीर्णत्वेन तत्स्थितिस्थानके दीयमानदलस्य पुरातन सत्ता गतदल सत्काऽसंख्येयभागमात्रत्वात् । यद्यपीदानीं यद्गुणश्रेणिशोर्पमस्ति, तस्मिन् किञ्चिद्धीनं दलिकं पूर्वसमय आसीत्, किन्तु तस्य नूतननिक्षिप्यमाणदलिकसत्काऽसंख्यातभागमात्रत्वेनाऽविवक्षितत्वात् । एवं शेषसमयेष्वपि भाव्यम्, नवरं स्थितिखण्डाद्धायाश्वरमसमये सर्वत्र ( स्थितिखण्डाद्धायाश्चरमसमये) तत्तत्स्थितिस्थान के पुरातन सत्तागतदलिकतोसंख्येयभागमात्रं दलं प्रक्षिप्पते, सत्तागतस्थितिसत्कसंख्येय भागमात्र स्थितेर्घात्यमानत्वात् । तेन तदानीं पौर्वसामयिक गुणश्रेणिशीर्षत औत्तरसामयिकगुणश्रेणिशीर्षे दलं संख्येयभागेनाऽधिकं भवति । एवं तावद्वक्तव्यं यावद् द्विचरम स्थितिखण्डम् |
1
यदा सम्यक्त्वमोहनीयस्याऽष्टवर्षेप्रमाणं स्थितिसत्कर्म भवति, ततः प्रभृति प्रतिसमयमनुभागाऽपवर्तनया सत्कर्मणोऽनन्तगुणहीनमनुभागं करोति, प्राक्तु प्रत्यन्तमुहूर्तं रसघातेना
* (टिप्पणी) णरि अट्ठस्सट्ठिदिसंतकम्मयस्स पढमट्ठिदिखंडयप्पहूडि जाव दुचरिमखंडयं ति ताव एस्सिं संखेज्जसहस्समेत्ताणं द्विदिखड़याण चरिमफालियासु णिवदमाणियासु भेदो प्रत्थि, तत्थुः इसे गुणसठसीसम्म विदमाणदव्वस्स पुल्लितत्थतरण संचयगोवुच्छ पेक्खियूग संखेज्जदिभाग भहियत्तदंसणा दो । तस्सोवट्टरणामुहेण णिण्णयं वत्तहस्सामा । तं जहा .... पुव्विल्लसंचयं तत्थ तणमिच्छा. मोति दिवगुणहाणिगुणिदमेगं समयपबद्ध दुविय पुणो एदस्स भागहारो अट्ठवस्सायामो अंतोमुहुत्तूणो | संपपिढमट्ठदिखडयचरिमफालीए पडमाणाएं खंडय दव्वमिच्छामो त्तिदिवड्ढगुणहाणिगुणिदसमयपबद्धस्त अंतोमुहुत्तोवट्टिदअट्ठवस्सायामो भागहारतेण दुवेयव्वो । एवं द्वविदे पढमट्ठिदिखंडयचरिमफालिकवमागच्छइ । पुष्पो एदस्सासंखेज्जभागमेन्तमेव हेट्ठा गुणसेढीए णिक्खिविय सेस बहुभागे श्रवद्विदगुणसे ढिसोसयप्पड अंतोमुहुत्तूणट्ठवस्सेसु गोवच्छायारेण निसिचदित्ति अंतोमुहुत्ताट्टवस्सेहि एदमि खंडयदव्वे प्रोट्टिदे णिरुद्धसमयम्म श्रवद्विदगुण से डिसीसयम्मि रिगवदमाणदव्वं पुव्विल्लतत्थतणस - चयस्स समणंतरगुणसेढिसीसयस्स च हेट्टिमसंखेज्जभागमेत्तश्रा (मा) गच्छदि । तदो सिद्धं तदवत्थाए दुचरिमगुणसे डिसीसयादो चरिमगुणसे डिसीसयदवं संखेज्जभागुत्तरं होऊण दीसइति । एवमुवरि वि सव्वत्थ यव्वं जाव दुचरिमट्टिदिखडयचरिमफालित्ति, रूवराट्ठदिखंड मुक्कीरणद्धामेत्त कालम संखे ० मागुत्तरं खडयचरिमसमए च संखे० भागुत्तर गुणसेढिसीसयम्भि दीसमाजदव्बं होइ त्ति एदेण भेदावलंभादो ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org