________________
दृश्यमानदलम् ]
अनिवृत्तिकरणाधिकारः
[ १३३
दलिकप्रक्षेपः स्यादिति । द्वितीयपक्षे स्वीक्रियमाणे तूत्कीर्णद्धाया द्विचरमसमय यावद् चात्यमा नस्थितावपि दलिकनिक्षेपः स्त्रीक्रियेत । तेनाऽनयोरन्यतरो बहुश्रुतेभ्योऽवगन्तव्यः । श्रीमन्मलयगिरिपादादिभिवृत्तिकारैश्वरमस्थितिरित्युक्तम्, न कश्चिद्विशेषो दर्शितः ।
अथ दृश्यमानदलप्ररूपणा क्रियते-पल्योपमाऽसंख्येय भागमात्र चरमखण्डस्योत्कीर्णाद्धायाश्चरमसमये गुणश्रेणिशीर्षसत्कदृश्यमानं दलिकं तु विशेषाऽधिकं भवति, इतः प्रभृति पोर्वसमयिक गुणश्रेणिशीर्षसत्कदृश्यमानदलिकत औत्तरसमयिकगुणश्रेणिशीर्षसत्कदृश्यमानं दलिकं विशेषाऽधिकं वक्तव्यम् । कथमेतदवसीयत इति चेद् १ उच्यते- 5 अष्टवर्षप्रमाणस्थितो जातायां प्रतिसमय सत्तागतदलिकस्याऽसंख्यातभागमात्रं दलिकमुत्कीर्यमाणं भवति, तेन प्रत्येकस्मिन् स्थितिस्थानके पुरातनगतदलिकतोऽसंख्येय भागमात्रं दलिकं प्राप्यते । अष्टवर्षस्थितिकरणसमये गुणश्रेणिशीर्षे यावद् दृश्यमानं दलिकमासीत्, ततस्तस्मिन्नेव काले दृश्यमानदलिकं विशेनं तदनन्तरोपरितनस्थितिस्थानके भवति, गुणश्रेणिचर मनिषेको परितन निषेकादुपरि विशेपहनक्रमेण दलिकदर्शनात्, यत्प्रमागोन हीनम्, ततोऽसंख्येयगुणं दलिकमनन्तरसमये तस्मिन्
टिप्पणी० उक्तं च जयधवलायाम् - संपहि तत्थेव दिस्समाणदव्वं कधमवचिट्ठदित्ति एदस्स पिण्णयं वत्तइम्समो । तं जहा पुब्बिल्ल गुणसे ढिसीसयादो संपहिय गुण सेढिसीसयमसंखे० गुणं ण होइ । कि कारणमिदि भणिदे संपहि श्रोकड्डियूण गहिदसव्वदल पि मिलियूण अट्ठवस्सेगट्टिदिदव्वं पलिदोवमस्स असंखे • - भागेण खंडेयूनिय खंडमेत्तं चेव होइ, प्रटुवस्समेत्तणिसेगाणमोकड्डुरण भागहारपडिभागियत्तादो । पुणो तस्स वि असंखे० मागमेत्तं चैव हेट्ठा गुणसेढिम्हि णिसिचदि सेसप्रसंखेज्जे मागे संपहिय गुण सेडिसीसयपहुड उवरिमगो वुच्छेसु समया विरोहेण गिसिंचदित्ति एदेण कारणेणासंखेज्जगुणं ण जादं, किंतु विसेसाहियमेत्र दिस्समरणदव्वं होइ त्ति णिच्छेयव्वं । होंन पि प्रसंखेज्जमागुत्तरं चेव णत्थि अण्णो वियप्पो ।
संरहि एदस्सेवासंखेज्जभागाहियत्तम्स फुडीकरणट्टमेसा परुवणा कीरदे । तं जहा - हेट्टिमगुणसेढिसोसयदव्वमिच्छामो त्ति दिवडगुणहाणिगुणिदमेगं समयपबद्धं दृविय तस्स अंतोमुहुत्तूणट्टवस्समेत्तो भागहारो वेव्व । एवं द्वविदे पुव्विल्लसमय गुण से ढिसीसय बव्वमागच्छइ । संपहियगुण से ढिसीसय दध्वे इच्छिज्जमाणे एदं चैव दध्वमेयगोवच्छ विसेसहीणं ट्ठविय पुणो एहिमोक्कडिददव्त्रस्स बहुभागे अट्ठवसेहि अंतमहुतू हि खंडिय तस्थेयखंडमेत्तेणेदं दव्वमब्महियं कादव्वं । एदं च प्रहियदव्वं पुव्विल्लगुणसेसीसम्म समहिगो वुच्छ विसेसादो तत्थेव एव्हि पदिदा संखेज्जसमयपबद्धमेत्त गुणसे ढिदव्वादो च असंखेज्जगुणं, तप्पाप्रोग्गपलि दोवमासंखेज्जभागमेत्तरूवाणमेत्थ गुणगारभावेण समुवलंमादो । तत्थतणसव्वदव्वं पेक्खियूण पुण असंखेज्जगुरणहीणं, तम्मि सादीरेग प्रोफड्डुक्कडुरण भागहारेण खंडिदे तत्थयखं• उपमाणत्तादो । तदो एत्तियमेत्तमहियदव्वमवणिय पुष दुवेयूण तत्थ हेट्ठिमगुणसेढिसीसयम्मि समहियदव्वे एयगोवच्छ विसे साहियतक्कालपदिदासंखेज्जसमयपबद्धमेत्ते प्रवणिदे अवणिदसेसमेत्तेण पुब्विमसेसीसयादो पहियगुण से ढिसी सयदव्यमहियं होदि ति णिच्छओ कायव्वो । एवमुवरि वि समयं पड असंखे •गुणं दव्वमोकड्डियूण उदयादिभवद्विदगुण से ढिरिंग क्खेवं• कुणमाणस्स एसा चेव दिज्जमाणा दिस्समाणपरुवणा णिरव से समरणुगंतव्वा" ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org