SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ १३२ ] [ गाथा ३२ मय उत्कीर्यमाणदलिकतः संख्ये यतमभागप्रमाणं दलिकमन्तर्मुहूर्त प्रमाणखण्डे तिष्ठति, पल्योपमाऽसंख्येयभागमात्र चरम खण्ड दलिकस्याऽन्तर्मुहूर्त प्रमाणेषु संख्येयखण्डेषु विभजनात् । तेनोत्कीर्णाद्धायाश्चरमसमयेऽन्तर्मुहूर्त प्रमाण स्थितिखण्ड गतदलिकस्याऽसंख्येयभागमात्र दलिकस्य प्रागुकीर्णत्वेन शेषसर्वदलिकस्योत्कीर्यमाणत्वात् पन्योपमाऽसंख्येय भागप्रमाणचग्मस्थितिखण्डचरमसमयतः संख्ये गुणहीनमन्तर्मुहूतप्रमाण स्थितिखण्ड गत दलिकमुत्कीर्यमाणं भवति । अथाष्टवर्षप्रमाणस्थितिसत्कर्मंणि जातेऽन्तर्मुहूर्तप्रमाणां स्थितिमुत्किरतो जीवस्य दलिकनिश्चेषो भण्यते - अन्तर्मुहूर्तप्रमाणस्थितिखण्डतो दलिकमुत्कीर्योदयसमयादारभ्य गुणश्रेणिशिर:पर्यन्त गुणकारेण निक्षिपति । तदुपरितनस्थितौ विशेषहीनक्रमेण प्रक्षिपति । तथाहिउदयसमये सर्वस्तोकं दलिकं निक्षिप्यते, ततो द्वितीयसमयेऽसंख्येयगुणम्, ततोऽपि तृतीयसमयेसंख्येपगुणमेवं तावद्वक्तव्यम्, यावदुणश्र णिशिरः, तत ऊर्ध्वं विशेषहीनक्रमेण तावन्निक्षिपति, यावच्चरमनिक्षेपस्थानम् । अयं क्रमस्तावद् वक्तव्यः, यावद् द्विचरमस्थितिखण्डम् । कर्मप्रकृतिचूर्णौ तु यावच्चरमनिक्षेपस्थानमित्यनुक्त्वा यावदुत्कृष्टस्थितिरित्युक्तम्, तथा च तद्ग्रन्थः"ततो पमिति उवट्टिजमाणासु ठितीस जं पदेसग्गं तं उदते सव्वधोवं देदि, से काले असंखेज्जगुणं एवं जाव गुणसेढीसीसगं सिताव असंखेज्जगुणं असंखेज्जगुणं, एतो उवरिल्लाते ठितीते पएसा विसेसहीणा जाव उक्कोसिया ठिति न्ति, एवं जाव दुरिमखंडग त्ति " इति । अत्र उक्कोस्सिया ठिति इत्यस्य द्वा अर्थों भवितुमर्हतः । तद्यथा-घात्यमानखण्डवर्जशेष स्थिते श्वरमस्थितिस्थानकमिति प्रथमोऽर्थः, सत्तागतस्थितेः समयाधिकाssवलिकावर्जशेषमत्तागत स्थितेश्वरमसमयस्थिनिस्थानकमित्यपरोऽर्थः । आवलिकाया अतिस्थापनात्वेन तद्वर्जनम् । आद्यपक्षे स्वीक्रियमाणमुत्कीर्णाद्वायाः प्रथमसमयादुत्कीर्णाद्वाया द्विचरमसमयं यावद् वात्यमानस्थितौ दलिकनिक्षेपो न भवेत्, अपि तु घात्यमानस्थितेरधस्ताद् उपशमनाकरणम् | टिप्पणी - इदमेवोक्तं भङ्ग्यन्तरेण जयधवलाकार:, तथा च तदुग्रन्थ:- " पुरखो से काले सम्मत्तस्स अंतमुत्तमेत्तायामेट्ठिदिखयं घेत्तूण गुणसेट करेमाणस्स गुणगारपर वत्ति बत्तहस्सामा । तं जहा...... ता पाए अंतोमुहुत्तट्ठिदिखंडयघा देणो वट्टिज्जमाणासु सम्मत्तट्ठिदिसु जं पदेसग्गं प्रो कड्डुरण भागहारपडिभागेण घेत्तणुदयादिगुणसे ढिणिवखेवं करेमाणो उदये थोवं पदेसग्गं देदि, से काले प्रसंखेज्जगुणं देदि । एवमणेण कमेण प्रसंखेज्जगुणं णिसिचमाणो गच्छइ जाव हेट्ठिमसमयगुण सेढिसीमय पत्तो त्ति । पुणं एदम्हादो उवरिमाणंतराए वि एक्किस्से द्विदीए पदेसग्गमसंखेज्जगुरण णिसिचदि । किं कारणं ? प्रव दिगुणसे ढकखेवे कयपण्णत्तादो। एहिमोकडिददव्वस्स बहुभागे अंतोमृहुत्तूणट्टवस्सेहि समए खंडियतत्थेयखंडमेत्तदव्वं विसेसाहियं काढूण संपहियगुणसे ढिसीसये णिक्खिर्वाद त्ति वृत्तं होइ । एत्तो उवरिसव्त्रत्थ विसेसहीणं चेव निसिचदि जाव चरिमद्रिदिमइच्छावणावलियमेत्तेण अपत्तो त्ति । एवमवस्सडिदिसंतकम्मियस्स पढमसमए दिज्जमाणस्स परुवणा कया ।" Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001832
Book TitleKarmaprakrutigatmaupashamanakaranam
Original Sutra AuthorShivsharmsuri
AuthorGunratnasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages332
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy