SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ 矍 स्थितिसत्त्वम् ] [ १२१ स्थितिखण्डेषु गतेषु दर्शनत्रिकस्य स्थितिमत्त्वं द्वीन्द्रियस्थितिसत्कर्म तुल्यं भवति, ततः सहस्त्रेषु स्थितिखण्डेषु गतेषु दर्शनत्रिकस्य स्थिति सच्च मे केन्द्रियस्थितिमत्व तुल्यं भवति, ततो भूयः संख्यातेषु सहस्त्रेषु स्थितिखण्डेषु गतेषु दर्शनत्रिकस्य स्थितिसत्त्वं पत्योपमप्रमाणं भवति यदुक्तं कर्मप्रकृतिचूण- "ततो ठिदिखडगपुहुतेणं जायं पलिओक्मट्ठितियं दंसणमोहणिज्जद्वितिसंतकम्मं” एवं कषायप्राभृतचूर्णावपि "तदो ठिदिखंडयपुधत्तेण पनिओवमट्ठिदिगं जादं दंसणमोहणीयडिदिसंतकम्म" इति पञ्चसङग्रहे तु दर्शनत्रिकसपणाऽधिकारे दर्शनत्रि कम्यै केन्द्रियस्थितिसत्कर्म तुल्य मत्कर्मतः स्थितिखण्डपृथक्त्वे ते पल्योपमसंख्येयतमभागमात्र स्थितिसत्त्वमुक्तम्- "एक के अंतरंभि गच्छंति पलिओवमसंखंसे दसणसंते तओ जाए|| २ || इति । तथैव पञ्चसङ्ग्रहस्य श्रीमन्मलयगिरिमूरीश्वरप्रणीतटीकायामप्येकेन्द्रियस्थितिसत्कर्मतः संख्येयेषु स्थितिघातसहस्रेषु गतेषु पच्योपमसंख्येयभागप्रमाणं स्थितिसत्वं भवतीत्युक्तम् । तथा च तद्ग्रन्थः "ततोऽपि तावन्मात्रेषु खण्डेषु गतेष्वेकेन्द्रिय स्थिति सत्कर्मसमानं ततोSपि तावन्मात्रेषु गतेषु पत्योपमसंख्येयभागमात्रप्रमाणं भवति ।" इति । अनिवृत्तिकरणाधिकारः चूर्णिकारमतेन पल्योपमप्रमाण स्थितो जातायां पञ्चसङ्ग्रहमतेन पुनः पल्योपममंख्येयतमभागमात्रस्थितौ सत्यां ततः परं सत्तागनदर्शन त्रिकथितेः संख्येयान् भागान् कृत्यैकं संख्येयं भागं मुक्त्वा दर्शनत्रिकम्य शेषान् सर्वान्संख्येयान् भागान् विनाशयति, भूयोऽपि द्वितीय स्थितिघाताद्वायां प्राग्मुक्तस्य संख्येयतम भागस्यैकसंख्येयतमभागं विमुच्य शेषान्संख्येयान् भागान् विनाशयति । एवं प्रतिस्थितिघाताद्धं स्थितिसत्कर्म सख्येयगुणहीनं करोतीति यावत् । एवं तावद्वक्तव्यम्, यावत्सहस्राणि स्थितिघाता व्रजन्ति । तदनन्तरं मिथ्यात्वस्य सत्तागतस्थितेरसंख्येयान्भागान् कृत्वैकमसंख्येयभागं मुक्त्वा शेषानसंख्येयान् बहुभागान् खण्डयति । सम्यक्त्वमिश्रयन्तु पूर्ववत् संख्येयान् भागान् खण्डयति एवमनेकसहस्रेषु स्थितिघातेषु व्रजितेषु मिथ्यात्वस्याऽऽवलिकाप्रमाणं विमुच्य सर्वस्थितिमत्त्वं विनाश्यते, तेन तदानीं मिथ्यात्वस्याssवलिकाप्रमाणं स्थितिसत्त्वं भवति, सम्यक्त्वमिश्रयोस्तु स्थितिसच्वं पल्योपमाऽसंख्येयभागप्रमाणं भवति । ततः प्रभृति सम्यक्त्वमिश्रयोः स्थितेरसंख्येयान्भागान्खण्डयति, एकभागश्चाऽवतिष्ठते । उक्तं चकर्मप्रकृतिचूर्णो 'तं िकए ठिदिसंतकम्मस्स संखेज्जभागा आधायिज्जंति, आघायिज्जति णाम वंडिज्जंति अहवा द्विज्जति एगो सेसो भागो गनो दंसणमोहणिज्जम्स | ततो ठितिखंडगसहस्त्राणि गयाणि ततो पलिओवमस्स संखेज्जतिभागे संतकम्मस्स सेसे तो बहुसुठितखंडग गेसु गयेसु) ठिइंसंतकम्मस्स असंखेज भागा मिच्छत्तस्स आघाइज्जति । संतकम्मस्स सम्मत्तमीसाणं संखेज्जाभागा चेव आघाइज्जति, ततो बहुसु ठिदिखडगेसु गतेसु मिच्छत्तस्स आवलियाबाहिर दलियं आघातियं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001832
Book TitleKarmaprakrutigatmaupashamanakaranam
Original Sutra AuthorShivsharmsuri
AuthorGunratnasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages332
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy