SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ أو तीव्रतामन्दते ] सर्व विरतेरधिकार: [ १०१ - श्रेणिविषय केsपि सूक्ष्म संपरायसंयमस्थान यथाख्यातसंयतस्थानेऽत्र प्रसंगतः प्ररूपिते । उक्त कषायप्राभृतचूर्णौ - (१) “ तिव्वमंददाए सव्वमंदाणुभागं मिच्छत्तं गच्छमाणस्स जहण्णयं संजमट्ठाणं (२) तस्सेवुक्करसयं संजमट्ठाणमणंतगुणं (३) असंजदसम्मत्तं गच्छमाणस्स जहण्णयं सजमट्ठाण मणंतगुणं (४) तस्सेवुक्कस्सयं सजमद्वाणमणं नगुणं । (५) संजमा संजमं गच्छ्रमाणस्स जहण्णयं सजमट्ठाणमनगुणं (६) तस्सेबुक्कस्सयं सजमट्ठाणमणंतगुणं (७) कम्मभूमिग्रम्स पडिवज्जमानयस्स जहणणयं संजमामणतगुणं (८) अम्मभूमियरस पडिवज्जमाणयस्स जहण्णयं संजमडाणमणंतगुणं (६) तस्सेवुक्कस्सयं पडिवज्जमाणयस्स संजमट्ठाणमणंतगुणं (१०) कम्म भूमिग्रम्स पडिवज्जमाणयस्स उक्कस्सयं सजमट्ठाणमणंतगुणं ( ११ ) परिहारविशुद्धिसंजदस्स जहणणयं संजमहाणमणंतगुणं (१२) तस्संव उक्कस्यं सजमट्ठामगंतगणं (१३` सामाइगछेदोवहावणियाणमुक्कस्सयं संजमहाणमणंतगुणं” इति । (१४) सूक्ष्मस पराइ सुद्रिसजदस्स जहण्णयं संजमट्ठाणमणंतगुणं । (१५) तस्सेवुक्कसय चरित्तलद्धिद्वाणमणंतगुणं ।" इति । व्याख्याप्रज्ञप्तिसूत्रे च तथैव सप्तपदानामल्पबहुत्वमुक्तम्, तथा च तद्ग्रन्थः - 'एएसिं णं भंते ! सामाह पछेदशेवट्ठात्रणिय परिहारविसुद्वियसुहुम संपरायअहक्वायसंजयाण जहन्नुक्कोसगाणं चरित्तपज्जवाणं कमरे कयरे जाव विसेसाहिया वा ? गोयमा ! (१) सामाध्यसंजयस्स ओवट्ठावणियसंजयस्स य एएसि णं जहन्नगा चरित पज्जवा दोह पितुल्ला सव्वधोवा (२) परिहारविसुद्धिय संजयस्स जह गा चरितपज्जवा अनंतगुणा ( ३ ) तस्स चेव उक्कोसगा चरित्तपज्जवा अनंतगुणा ( ४ ) सामाइथसंजयस्स भोवडावणियसजयस्स य एएसि णं उक्कोसगा चरित्तपज्जवा दोन्ह वि तुल्ला अनंतगुणा (५) सुहुमसंपरायसंजयस्स जहन्नगा चरितपज्जवा अनंतगुणा ( ६ ) तम्स चेव उक्कोसगा चरितपजवा अनंतगुणा (७) अहक्वायसंजयस्स अजहन्नम गुक्कोसगा चरितपज्जवा अनंतगुणा" इति । १. क २ अ अं || स्थापना | ५ T ६ अं ७ · .... · ..... ५४ ञ १० ११ ज १३ अं 630 · ... .. ..... ... · .. क - मिथ्यात्वाऽभिमुखस्य सर्वविरतस्य प्रतिपातस्थानानि । ख= अविरत सम्यक्त्वाऽभि * अत्राकर्मज भूमिशब्देन म्लेच्छोडनार्यभूमिजो ज्ञातव्यः । • ..... छ Jain Education International 3 ख ४ अं • १२ झ ... • For Private & Personal Use Only ८ ङ SE च १० घ .. · 006 • .... @ १५ अं ट १६ ..... www.jainelibrary.org
SR No.001832
Book TitleKarmaprakrutigatmaupashamanakaranam
Original Sutra AuthorShivsharmsuri
AuthorGunratnasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages332
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy