SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ उपशमनाकरणम् [ गाथा ३० (१०) उक्कसिया आवाहा संखेज्जगणा । (११) जहण्णयं हिदिखंडयमसंखेज्जगणं । (१२) अपूव्वकरणस्स पढमसमए जहण्णहिदिरखंडयं संखेज्जगुणं । (१३) पलिदोवमं संखेज्जगुणं । (१४) पढमस्स हिदिखंडयस्स विसेसो सागरीवमपुधत्तं संखेज्जगणं । (१५) जहण्णओ हिदिबंधो सखेज्जगुणो । (१६) उक्कसओ हिदिवधो संग्वेज्जगुणो । (१७) जहण्णयं हिरिसंतकम्मं संखेजगणं । (१८। उक्कसयं द्विदिसंतकम्मं संखेज्जगुणं । (२) स्वामित्वप्ररूपणा-संयतलब्धेः म्वामी संजी पञ्चेन्द्रियपर्याप्तः संख्यातवर्षायुष्को मनुष्यः । (२) स्थानप्ररूपणा-प्रत्याख्यानावरणीयादिक्षयोपशमजनितः परिणतिविशेषः संयमलब्धिरुच्यते, तस्या जघन्यमध्यमोत्कृष्टभेदात्संयमस्थानानि प्राप्यन्ते । तत सर्वजघन्यस्थानके सर्वाऽल्पलब्धिके संयमस्थानक इत्यर्थः, सर्वतः स्तोकानि स्पर्धकानि । ततः परं षट्स्थानवृद्धिक्रमेणाऽसंख्येयलोकाकाशप्रदेशप्रमाणानि संयमस्थानानि भवन्ति । तत्र संयमस्थानानि त्रिधा-(१) प्रतिपातस्थानानि (२) उत्पादकस्थानानि (३) लब्धिस्थानानि । (१) प्रतिपातम्थानं नामाऽनन्तरसमये मिथ्यात्वं वाऽविरतसम्यक्त्वं वा देशविरतिं या गमिष्यतः सर्वविरतिचरमसमये यत्संयमस्थानं भवति तत्प्रतिपातस्थानमुच्यते । (२) उत्पादकस्थानं नाम सर्वविरति प्रतिपद्यमानस्य जन्तोस्तत्प्रथमसमये भवति । (३) प्रतिपातस्थानानि, उत्पादकस्थानानि तथोभयव्यतिरिकानि सर्वाणि मिलित्वा संयमस्थानानि लब्धिस्थानान्युच्यन्ते । उक्तञ्च कषायप्राभतचूर्णी-"एतो जाणि हाणाणि ताणि तिविहाणि । तं जहा पडिवादट्ठाणाणि उप्पादट्ठाणाणि लडिहाणाणि । पडिवादहाणं णाम (जहा) जम्हि ठाणे मिकछत्तं वा असंजमसम्मत्तं वा संजमासंजमं वा गच्छइ तं पडिवादहाणं, उप्पादयट्ठाणं गाम जहा जम्हि हाणे संजमं पडिवज्जइ तमुप्पादयहाणं गाम । सव्वाणि चेव चरित्तट्ठाणाणि लट्ठिाणाणि" इति । "संयमस्थानानामन्पषटुत्वम्" । (१) प्रतिपातस्थानानि षट्स्थानपतितान्यसंख्येयलोकाकाशप्रदेशप्रमाणानि सर्वाऽल्पानि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001832
Book TitleKarmaprakrutigatmaupashamanakaranam
Original Sutra AuthorShivsharmsuri
AuthorGunratnasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages332
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy