________________
उपशमनाकरणम्
[गाथा-३० निवृद्धियुता भवन्ति, तथाहि-यथाप्रवृत्तदेशसंयतो यथाप्रवृत्तसर्वविरतो वा प्रवर्धमानो हीयमानः म्वभावस्थो वा भवतीत्युक्तं तत्र विशुद्धया वर्धमानः प्रतिपमयं पूनपूर्वतोऽसंख्येयगुणं संख्येयगुणं संख्यातमागाऽधिकमसंख्येयभागाऽधिकं वा परिणामाऽनुरुपं दलिकं गृहीत्वाऽसंख्येयगुणकारेण गुणश्रेणिमारचयति । यदि सङ्कलेशेन हीयमानपरिणामी चेत्तर्हि प्रतिसमयं पूर्वतो. ऽसंख्येयगुणहीनं संख्येयगुणहीनं संख्यायातभागहीनमसंख्यातभागहीनं परिणाऽनुरूपं दलिक गृहीत्माऽसंख्येयगुणकारेण गुणश्रेणिमारचयति यद्यवस्थितपरिणामी स्यात्तर्हि प्रतिसमयं तावेदेवदलिकं गृहीत्वा गुणश्रेणिमारचयति, कालतच पुनः सर्वदा गुणश्रेणिस्तावन्मात्रैव गुणश्रेणिनिक्षेपोऽधोऽधष क्रमशोऽनुभवतः झीयमाणेषु समयेधूपर्यपरि वर्धत इत्यर्थः । उक्तं , कर्मप्रकृतिचूर्णी-'जाव देशविरति सर्वविरतिं वा धरति ताव गुणसेढी समते समते करोति जापतिय खवेति, तावतियं उवरिरएति । 'परिणामवुढिहाणिजुत्त' त्ति, विमुज्जतो संखेज्जगुणं असंखेज्जगणं वा संखेजभागत्तरं वा असंखेज्ज भागुत्तरं वा करे । संकिलिस्साणो एतेणेव कमेण परिहावेइ । अवट्ठियपरिणामस्स तत्तिया चेव गगसेढी गहणं पडुच्च दलियनिकग्वेवं पङच्च पूर्ववत् कालं पडुच्च सर्वकाल तत्तिया चेव ।" इति । मथैव पनसमहोपशमनाऽधिकारेऽपि
परिणामपच्चएणं चाउन्विहं हाइ पढई वावि ।
परिणामवढ्याए गुणसेही तत्तियं रयह ॥३३॥ काल:-यथाप्रवृत्तदेशसंयतस्य यथाप्रवृत्तसर्वसंयतस्या वा कालो जघन्यतोऽन्तमुहुर्तप्रमाण उत्कर्षतस्तु देशोनपूर्वकोटिवर्षप्रमाणः । देशविरतमर्वविरतयोरुभययोर्वक्तव्यतां प्रदर्श्य संप्रति केवलं देशविरतौ चतुभिर्द्धारः कषायाभूतचूर्णिकारनिर्दिष्टविशेषोऽभिधीयते इमानि चत्वारि द्वाराणि (१) अन्पबहुत्वम् (२) स्वामित्वप्ररुपणा (1) स्थानप्ररूपणा (४) तीव्रता. मन्दताप्ररूपणा च ।
(१) अथ प्रथममल्पबहुत्वस्याऽवसरः ।
अपूर्वकरणप्रथमसमयादारभ्यैकान्तवृद्धिपर्यन्तं जघन्याऽनुभागखण्डोत्कीर्णकालादीनामष्टादशपदानामल्पबहुत्वं विविच्यते ।
(१) सर्वस्तोका जघन्याऽनुभागखण्डोत्कीर्णादा। एकान्तवृद्धिदेशसंयतस्य चरमसमये समाप्यमानाऽनुमागखण्डोत्कीर्णकालः सर्वस्तोकः । (२) तत उत्कृष्टाऽनुभागखण्डोत्कीर्णारा विशेषाधिका ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org