________________
अल्पबहुत्वम् ] अनिवृत्तिकरणाऽधिकारः
[७१ (५-६) अंतरकणाडा ताम्हि चेव हिदिबंधगराध दो वितुल्लाओ विसेसाहियाओ। (७.८) अपुव्वकरणे हिदिवंग्य य उक्कीररडा हिदिबंधगडाच दोवि तुल्लाओ
विसेसाहियाओ। (९) उवसामगो जाव गुणसंकमेण सम्मत्तसम्मामिच्छत्ताणि पूरेदि सो कालो
सखेज्जगुणो। (१०) पढमसमय उपसामगस्स गुणसेढिसीसयं संखेज्जगुणं । (११-१२) पढमहिदिसंवेज्जगुणा । उवसामगडा विसेसाहिया (विसेसो पुण)
बे आवलिओ समयूणाओ। (१३) अणियष्टि अडा संखेज्जगुणा । (१४) अपुवकरणाडा संखेज्जगुणा । (१५) गुणसेदिनिक्खेवो विसाहियाओ । (१६) उवसंताडा संखेज्जगुणा । (१७) अंतरं संखेज्जगुणं । (१८) जहणिया आवाहा संखेज्जगुणा । (१९) उक्कस्सिया आवाहा संखेज्जगुणा । (२०) जहण्णयं हिदिखंडयमसंखेज्जगुणं । (२१) उक्कस्सयं हिदिग्वंय संखेज्जगुणं । (२२) जहण्णगो हिदिवंधो संखेज्जगुणो। (२३) उकस्सगो हिरिबंधो संखेज्जगुणो । (२४) जहण्णय छिदिसंतकम्म संखेज्जगुणं । (२५) उक्कस्सयं हिदिसंतकम्म संखेज्जगुणं ।
एवं पणवीसपडिगो दंगो सम्मत्तो" इति । भावार्थः पुनरयम्
१ उपशामकस्य यच्चरमाऽनुभागखण्डं तस्योत्कोर्णाडा सर्वस्तोका । मिथ्यान्वसत्कप्रथमस्थितेरावलिकायां शेषायां समाप्यमानो यो मिथ्यात्वसत्करमघातस्तस्यकालम्सर्वम्तोकोऽथवा मिथ्यात्वस्य गुणसङ्क्रमणनिवर्तनकाले समाप्यमानो यः शेषकर्ममा रसधातस्तस्य कालस्सर्वस्तोकः ।
२ ततोऽपूर्वकरणस्य प्रथमाऽनुभागखण्डस्योत्कीर्णाडा विशेषाधिका । अपूर्वकरणस्य य: प्रथमाऽनुभागखण्डस्योत्कीर्णाकालतः उत्तरोत्तराऽनुभागखण्डोत्कीर्णकालो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org