SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ उपशान्ताद्धायां सास्वादनप्राप्तिः ] अनिवृत्तिकरणाधिकारः सम्यक्त्व प्रथमलाभः सर्वोपशमात् तथा विप्रकर्षश्च । षडावलिकाशेषायां परमासादनं कश्चिद् गच्छेत् || ||२३|| इति पदसंस्कार: प्रथमोपशमसम्यक्त्वलामो मिध्यात्वस्य सर्वोपशमनाद् भवति, नाऽन्यथा । तथा प्रथमोपशममभ्यक्त्वस्य कालः प्रथमस्थित्यपेक्षया विप्रकृष्टः, बृहत्तराऽन्तमुहूर्तप्रमाणः । अस्मिन् सम्यक्त्वे प्रतिपद्यमाने कविज्जन्तुः प्रथमसम्यक्त्वेन सह देशविरतिं सर्वविरतिं वा प्रतिपद्यते ÷ । उक्तं च शतकबृहच्चूर्णी “उवसमसम्मदिट्ठी अन्तरकरणे ठिओ कोइ देसविरदं पि लभेह | कोइ पमत्तापत्तभावं पि, सासायणो पुण न किंपि लभे इति ॥ १।" इति । तथैव पश्चसडग्रहेऽपि - सम्मत्तेण समगं सव्वं देतं च कोइ पडिवज्जे ।" इति । ततो देववितिप्रमत्ताप्रमत्तसंयतेषु मिध्यात्वमुपशान्तं प्राप्यते । "छा लिगसेसा" इत्यादि, जघन्यत औपशमिकसम्यक्त्वकाले समयमात्रशेष उत्कपत आवलिका पट्कशेषे कश्चिज्जन्तुरनन्तानुबन्धिकषायोदयादासादनं सास्वादनत्वं प्रतिपद्यते, सास्वादन गुणस्थानकं प्राप्नोतीत्यर्थः । तथा चोक्तं गुणस्थानक्रमारोहे "एकस्मिन्नुदिते मध्याच्छान्तानन्तानुबन्धीनाम् । आद्योपशमिकसम्यक्त्वशैलमौलेः परिच्युतः ॥१॥ समयादावलिषट्कं यावन्मिथ्यात्व भूतलम् / नासादयति जीवोऽयं तावत्सास्वादनो भवेत् ||२||" इति । [ ६७ इदं सास्वादन गुणस्थानकं सम्यक्त्वतः पततैव जन्तुना प्राप्यते, अतोऽस्य स्वामी भव्यजन्तुरेव | भव्येष्वप्यस्योत्कृष्टतः किञ्चिदुनपुद्गलावर्तार्द्धकालप्रमाणसंसारः स एव नाऽन्यः । उक्तं चाऽन्यत्र -- 1 + सिद्धान्तमते स्थितिसत्कर्मतः पल्योपमपृक्त्वे क्षपिते जन्तुर्देशविति सागरोपम पृथक्त्वे चक्षपिते सर्वविति प्रतिपद्यते, तथा च समरादित्यकथायां भणितम् . सम्मत्तम्मि उद्धं पलियपुहुत्तेण सावगो होज्जा । चरणोवसम खयागं सागरसखन्तरा होन्ति ||१|| श्रावकप्रज्ञप्त्यामपि तथैवोक्तम् । उपशमसम्यग्दृष्टिरन्तरकरणे स्थितो कोऽपि देशविरतिमपि लभेत् । कोऽपि प्रमत्ताप्रमत्त मावमपि, सास्वादनं पुनः न कोपि लभेदिति ॥। १ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001832
Book TitleKarmaprakrutigatmaupashamanakaranam
Original Sutra AuthorShivsharmsuri
AuthorGunratnasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages332
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy