SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ ४ समाष्य-चूणिके निशीथसूत्रे [सूत्र-३ जत्थ पदीवो तत्थ मूसगो "लाल" ति वट्टी तं कट्टति, तत्य खंभो पलिप्पइ णिवेसणाणि वा पलिपंति ॥५३७७॥ बितिय० गाहा (५१५८) प्रद्धाणनिग्गया.गाहा (५१९४) ।।५३७८॥ ॥५३७६।। कंट्या पूर्ववत् । सजोतिवसहीए दव्वतो ठायंतस्स इमे दोसा पच्छित्तं च - उवकरणेऽपडिलेहा, पमज्जणावास पोरिसि मणे य । णिक्खमणे य पवेसो, आवडणे चेव पडणे य ॥५३८०॥ च उण्हं दाराणं इमं वक्खाणं - पेह पमज्जण वासए, अग्गी ताणि अकुव्वतो जा परिहाणी । पोरिसिभंगे अभंगे, सजोती होति मणे तु रति अरति वा ॥५३८१॥ जति उवगरणं ण पडिलेहेइ, “मा छेदणेहिं अगणिसंघट्टो भविस्सइ" त्ति तो मासलहुं उवधिणिप्फ वा । ते य अपडिलेहंतस्स संजमपरिहाणो भवति । अह पडिलेहेति तो छेदणेहिं अगणिकायसंघटो भवति, तत्थ चउलहुं । सुत्तपोरिसिं ण करेति मासलहुं, अत्थपोरिसिं ण करेति मासगुरु, सुत्तं णासेइ चउलहुं, प्रत्थं णासेति चउगुरु । मणेण य जइ जोइसालाए रती भवति “सजोतीए सुहं अच्छिजइ" तो चउगुरु, अह परती उप्पजइ, जोतीए दोसं भण्णइ तो चउलहुं ॥५३८१।। 'प्रावासए त्ति अस्य व्याख्या - जति उस्सग्गे ण कुणति, ततिमासा सव्वअकरणे लहुगा । वंदण-थुती अकरणे, मासो संडासगादिसु य ॥५३८२।। 'जोति' त्ति काउं जत्तिया का उस्सग्गा ण करेति तत्तिया मासलहुं । सव्वं श्रावस्सयं ण करेति चउलहुगा । अह सजोइयाए प्रावस्सयं करेति तहावि जत्तिया उस्सग्गा करेति प्रगणिविराहण ति काउ तत्तिया चउलया । सव्वम्मि चउलहुगं चेव । अगणि त्ति का वदणयं न देंति, थुतीतो ण देति, संडासयं ण पमज्जति उवसंता, तिसु वि पत्तेयं मासलहुं । अह करेति तह वि मासलहुँ । छेदणगेहि य अगणि विराहणाए चउलहुं ॥५३८२॥ २णिक्खमणे य पच्छद्ध ग्रस्य व्याख्या - आवस्सिया णिसीहिय, पमज्ज आसज्ज अकरणे इमं तु । पणगं पणगं लहु लहु, आवडणे लहुग जं चऽण्णं ॥५३८३।। ___णिक्खमंता आवासियं ण करेंति तो पण गं, पविसंता णिसीहियं ण करेंति तो पणगं चेव । अधवापविसंता णिता वा ण पमति, वसहि वा ण पमज्जति तो मा पलहुं. अह पमज्जति तो मासलहुं, पमज्जंतस्स य छेदणेहि अगणि विराहणे चउलहुं । प्रासज्ज ण करेति मासलहुं । प्रावडण त्ति उम्मुपादिसु पखलणा तत्थ चउलहुं । 'जं चऽन" ति प्रणागाढपरितावणाणिप्फणं ॥५३८३॥ अधवा - "जं चऽऽण्णं" ति - सेहस्स विसीयणता, ओसक्कऽहिसक्क अण्णहिं नयणं । विज्जविऊण तुयट्टण, अहवा वि भवे पलीवणता ॥५३८४॥ १ गा० ५३८० । २ गा० ५३८० । ३ गा० ५३८० । ४ गा० ५३८३ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy