SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ५३५५-५३७७ ] षोडश उद्देशकः उस्सग्गेण णिसिद्धाणि जाणि दब्वाणि संथरे मुणिणो। कारणजाए जाते, सव्वाणि वि ताणि कप्पंति ॥५३६८|| चोदगाह - जं पुव्वं पडिसिद्धं, जति तं तस्सेव कप्पती भुज्जो । एवं होयऽणवत्था, ण य तित्थं णेव सच्चं तु ॥५३६६॥ उम्मतवायसरिसं, सु दंसणं न वि य कप्पऽकप्पं तु । अह ते एवं सिद्धी, न होज्ज सिद्धो उ कस्सेवं ॥५३७०॥ आयरियो ण वि किं चि अणुण्णायं, पडिसिद्ध वा वि जिणवरिंदेहि । एसा तेसिं आणा, कज्जे सच्चेण होय ॥५३७१।। कज्जं णाणादीयं, उस्सग्गववायत्रो भवे सच्चं । तं तह समायरंतो, तं सफलं होइ सव्वं पि ॥५३७२।। दोसा जेण णिरुभंति, जेण खिज्जति पुवकम्माई । सो सो मोक्खोवाओ, रोगावत्थासु समणं व ॥५३७३।। अग्गीतस्स ण कप्पति, तिविहं जयणं तु सो ण जाणाति । अणुण्णवणाइजयणं, सपक्ख-परपक्खजयणं च ॥५३७४।। णिउणो खलु सुत्तत्थो, न हु सक्को अपडिबोहितो नाउं । ते सुणह तत्थ दोसा, जे तेसिं तहिं वसंताणं ॥५३७५।। . अग्गीया खलु साहू, पवरं दोसा गुणे अजाणता । रमणिज्ज भिक्ख गामे, ठायंती जोइसालाए ॥५३७६।। एततो (५३५४) पाढतं जाव 'अग्गीया' गाह (५३७६)। एयानो सव्वापो गाहाप्रो जहा उदगसालाए भणिता तहा भाणियव्वा । सजोइवसधीए ठियाणं इमे दोसा - पडिमाए झामियाए, उड्डाहो तणाणि वा तहि होज्जा । साणादि वालणा लाली, मूसए खंभतणाई पलिप्पेज्जा ॥५३७७॥ तेण जोतिधा पडिमा झामिज्बेज्जा, तत्य उड्डाहो एतेहि पडिणीयताए णारायणादिपडिमा भामिता, तत्थ गेण्हमादी दोसा। संथारगादिकया वा तणा पलिवेज । साणेण वा उम्मए चालिए पलीवणं होज । पासा - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy