________________
निशीथचूर्णिविंशतितमो उद्देशके
अष्टमपंक्तौ त्रिमासिकादारद्ध००।००। । । २५ । २५। २० । २०। १५ । नवमपंक्तौ चतुर्मासिकादारद्ध: । तेमा० । तेमा० । दोमा०दोमा०1०1०।२५॥ २५॥ दशमपंक्तो लघुपंचमादारद्ध। ५ । व्व । व्व । ३ । ३।२।२।.। ।२५। एकादशपंक्तौ ।। ६।५ । व्व । व्व । ३ । ३।२।२।। द्वादशपंक्तौ छेद. ६।६।५।५ । व्व । व्व । ३।३।२। त्रयोदशपंक्तो मूलाग्रो पाढत्तं मू० । छे० । छे०।६।६।५।५।व्व । व्व।३। चतुर्दशपंक्तौ अणवठ्ठामो प्राढत्तं अण. । मू० । मू । छे० । छे०।६।६।५।५। व्व ।
पंचदशपंक्ती पारंचिकादारद्ध पारं० । अणः । अण० । मू० । मू० । छे० । छे०। ६ । ६। लघुपंचमासिए ठाइ, अत्र च तपोरूपाणि प्रायश्चित्तानि सर्वाण्यपि लघूनि वाच्यानि, गुरूणि न ।
एसेव गमो० गाहा ॥
अनया गाथयाऽऽरोपणासूत्रदशकविषयमुपयुज्य सर्व वाच्यमित्याचष्टे तत्र सकलसूत्रविषय उक्तः प्राक् शेषं तुवाच्यमित्याह एवमित्यादि, एवं प्रदर्शितरीत्या उद्घातिममासादिसकलसूत्रारोपणा पुनस्तावद् भणिता। उद्घातिममासद्यारोपणासु च भणितासु अनुद्घातिमविशेषितास्ताएव भणनीया, उद्घातिमानुद्घातिममिश्रसंयोगारोपणा अपि वाच्याः, मासद्विमासाद्यापन्ने तदुपयुज्यवाच्यमित्यर्थः । एवं सातिरेकमासिकाद्यापत्तौ तदारोपणा वाच्या, लहुपंचकसातिरेकमासिकाद्यापत्तौ तदारोपणा वाच्याः । इत्यादि एतास्वापत्तिषूपयुज्यमानं दातव्यम् । नवरं- परिहारोन इति, संयतीनां पारिहारिकतपो न दीयते, शेषसाधुभिः साध्वीभिश्च परिहयत इत्युक्तं भवति, तस्सेव पाणाइवायस्सेत्ति तस्स त्ति पढमठाणस्स पढमपोरुसीए इत्यादि करकर्मकरणोत्पन्नाभिलापापेक्षया प्रथमपोरुषीप्रमाणकालमात्रमध्ये तत्करणे मूलं, प्रथमपौरूषीमुत्पन्नापेक्षया प्रतीक्ष्य द्वितीयपौरुष्या करणे छेद इत्यादि वाच्यं, न पुनः सूर्योद्गमापेक्षया प्रतीक्ष्य पौरुष्यां करणे छेद इत्यादि वाच्यम्, न पुनःसूर्योद्गमापेक्षया प्रथमपौरुष्यादि कालमानं ज्ञेयम् । अर्थ गृहन् निषद्यां निश्चयेन करोत्येव सूत्रेऽपि करोतीति वाचनाचार्यच्छया वा।
कोऽर्थः ? न करोतीत्यपि कदा च नेति अथें च शृणोति शिष्यः उत्कटुकः सन् कयकच्छ उ ति उत्कृतकक्षः विहितममस्तवसतिप्रमार्जनादिव्यापारः सन् अयं च सूत्रार्थग्रहणादिवि. धिरत्रैव प्रागेकोनविंशतितमे उद्देशके "जे भिक्ख अप्पत्तं वाएइ" इत्यत्र सूत्र विस्तरे णोक्तस्तस्माद् बोद्धव्यः, गणपरिपालकः पूर्वगते श्रुते तद्गते अर्थे च लिंगेत्यादि लिंगक्षेत्रकालानाश्रित्यानवस्थाप्यपारचिको य ते अद्यापि प्रवर्तते न तु व्यवच्छिन्न इत्यर्थः । द्रालगं बाह्य नपुंस. कायाकारं दृष्ट्वा पारंचिको विधीयते, असौ संयतो न क्रियते परिहृयते इत्यर्थः । कृतो वा कारणे गच्छाग्निसारणेन परिहृयते इति पारंचिकता, भावतस्त्वनुपरतमोहोदयभावो परिहार्याः, एतेऽ नलादयो व्रते नावस्थाप्यन्ते इत्यनवस्थाप्यताऽपि घटते, मलिणविसोहि व ति मलिनत्वविशुदिः प्रायश्चित्तदानं निमित्तं च पारिहारिकत्वशुद्धतपोदानरूपमिति संभाव्यते । देवय० गाहा -
अल्पधिको देवताविशेषोऽन्यतरप्रमादेऽपि वर्तमानं शुद्धचारित्रिणं छलयेत किं पुनः सर्वप्रमादस्थानवनिनम्. अवश्यं तस्य देवतापायः स्यादेव, इति तं मुक्त्वेत्युक्तं, तथा चोक्तम् -
"प्रलयरपमायजुश्र, छलिन अप्पिड्डियो न उण जुत्तमि" त्ति -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org