SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ६६४८-६६५४ ] इमं वित्थरतो - विंशतितम उद्देशक: हवा सावेक्खितरे, णिरवेक्खो णियमसा उ कयकरणा । इतरे कताकता वा थिराऽथिरा णवरि गीयत्था ॥ ६६५१ ॥ - 1 'इयरि" ति - गिरवेक्खा, ते एगविहा गियमा कयकरणादिगुणोवउत्ता, पुणो "इयरं" ति - सावेवखा, ते तिविहा प्रायरियाती । तत्यं प्रायरियउवज्झाया कयकरण - प्रकयकरणा भाणियव्वा, ते चेव णियमा अभिगता थिरा य भिक्खू अभिगता प्रणभिगता वा । पुणो एक्केक्का थिरा प्रथिरा भाणियन्त्रा । पुणो कयकरणप्रकयकरणभेदेण य भिदियव्त्रा । एत्थ थिराथिरत्तिज वृत्तं जात्र चरगादिएहि दंसणातो परीसहोव सभ्गेहि वा चरणातो प्रतिकवखडपच्छित्तदाणेण वा भावतो ण चालिज्जति सो थिरो, इतरो अथिरो । एवं विविएस पच्छद्धभावणा प्रायरियादी सव्वे कयकरणप्रकयकरणा भाणियन्त्रा । णवरं - भिक्खुपवखे थिराथि रगीतमगीयत्था य भाणियन्वा ॥६६५१ ।। इमं कयकरणेतराण वक्खाणं मादिहिं, कयकरणा ते उ उभयपरियारा । अभिगत कयकरणत्तं, जोगा य तवारिहा केई ||६६५२ ॥ मादितवो जेहि कतो कयकरणा, ते उ " उभयपरियाए" त्ति - गिहत्थपरियाए सामन्नपरियाए वा, ते कयकरणा, इयरे अककरणा । जे ते अभिगता तेसि केइ प्रायरिया कतकरणं इच्छति । कम्हा ? जम्हा तेहि प्रायरियजोगा वृढा महाकप्पसुतादीणं । सीसो चोदेति - जे ते णिरवेक्खा - तेसि एक्को चेव भेदो । जे पुण सावेक्खा तेसि किं णिमित्तं तिविधो भेदो - "इमो आयरिश्रो" "इमो उवज्झा प्रो" "इमो भिक्खू" ? प्रायरियाह - जे ते प्रायरिय उवज्झाया ते नियमा गोयत्था, जे भिक्खू ते गीयत्था प्रगीयत्या वा, एवमादिभेददरिणत्थं भेदो कतो ।। ६६५२।। अथवा - तत्थ तिविधभेदे जो गीयभेदो सो इमं जाणइ - कारणमकारणं वा, जयणाऽजयणाय तत्थ गीयत्थे । एएण कारणेणं, आयरियादी भवे तिविहा || ६६५३ ।। कंठ्या अथवा सावेक्खपुरिसभेदकरणे इमं कारणं ३६७ - - Jain Education International कज्जमकज्ज जताऽजत, श्रविजाणतो अगी जं सेवे । सो होति तस्स दप्पो, गीते दप्पाजते दोसा ॥ ६६५४ ॥ प्रगीश्रोण जाणति इमं कज्जं इमं प्रकज्ज इमा जयणा, इमा अजयगा । एवं जाणंतस्स जा सेवा सा सव्वा दप्पो चेत्र उवलब्भति, तम्हा तस्स दप्पणियां पच्छित्तं दिज्जति । गीयो पुण एवं सव्वं जानइ तम्हा तस्स दप्पणिफणणं अजयणणिष्कण्णं वा दायत्वं । ग्रहवा - जहा लोगे जुत्ररायादिवत्युविसे से दंडविसे भवति, तथा इ लोउत्तरे प्रायरियादीगं श्रासेवणदंडो प्रणष्णो भवति, तेण तिविधभेदो को ||६६५४।। साय वत्थविसेस इमा प्रावत्ती - सव्वजिट्टा आवत्ती पारंचिय, तत्थ णिरवेक्खपारचियकरणेऽसंभवतो सुन्नं, प्रायरिए कयकरणे पारंचिय, श्रकयकरणे प्रणव । उवज्झाए कयकरणे प्रकरणे मूलं । १ दाय। २ सव्वेसिपि अविसिट्टा, इत्यपि पाठ । For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy