SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ सभाष्य-चूर्णिके निशीथसूत्रे [ सूत्र -१४ मूलगुणे दो दिता - दतितो सगडं चं, उत्तरगुणा वि एतेसु दसेयव्वा । उत्तरगुणेसु मंडतो, एत्थ व मूलगुणा दंसेयव्वा । तत्थ दतिते उदगभरिते जइ पंचमहद्दारा जुगवं मुळेचंति तो तक्खणा रिक्को दतितो भवति । यह पंचमहद्दाराण अण्णयरदारं एक्कं मुंचति तो कमेण रिक्को भवति । तस्सेव दतितस्स जे अण्णे सुहुमछिद्दा तेसु गलमाणेसु चिरकालेण रिक्को भवति । एवं महत्वए वि उवसंहारेयव्वं । भगति य गुरवो एगजयभगे सर्वव्रतभंगो भवति, एस णिच्छयतो, ववहारतो पुण तमेवेक्कं भग्गं, एगभंगेण कमेण चरितं गलड | ૩૪૬ प्रणे भणति - दप्पतो चउत्था सेवणे सव्वचरितभंगो, सेसेसु पुण श्रभिक्खा सेवाए महल्लऽतियारे वा भंगो भवति । सगडस्स पंच मूलंगा - दो चक्का, दो उद्धी, ग्रक्खो य । तेहि अविणद्वेहिं उत्तरंगेहि या वज्जकीलकलोहपट्टादीहिं य समग्गं सगडं भारवहणखमं भवति पलोट्टए य । ग्रह तेसि मूलगाणं एक्कं पि भज्जति तो न भारखमं भवति ण पलोट्टए य । सेसेहि उत्तरंगेहि केहि चि विणा सगड भारकखमं पलोदृतिय । बहूहिं पुण उत्तरंगेहिं वि विसंघातितं ण तहा भारक्खमं पलोट्टति य । एवं चरणेवि मूलुत्तरगुणजुलो साधू चरणभरं उव्वहति, सब्वो उवणम्रो कायश्वो । उत्तरगुणविराहणाए पुण चिरकालेण चारितं भजति । कथं ?, उच्यते - मंडवदिट्ठतेणं जहा एरंडमंडवो, तत्थ एगदुगादिसरिसवपक्खेवेण बहूहिं पक्खित्तेहिं मंडवभंगो न भवति, ग्रह तत्थ महल्लसिलापक्खेवो कज्जति तो तक्खणा भज्जति, एवं चारितमंडवो बहूहिं उत्तरगुणेहि कालओ य चिरेण भजति, मूलगुणातिया रसिलाहि पुण सज्जं चैव भजति, प्रतिगहणाओ सिगय-सालि तंदुलाइ | जम्हा एवं मूलगुणपडिसेवाए खिप्पं, उत्तरगुणपडिसेवाए य चिरेण चारितभंगो भवति, तम्हा मूलुत्तरगुणा नो अइक्कमेजा। कम्हा ?, उच्यते - "छक्काय रखखणट्ठा", छक्कायरवखणे "दो वि" ति मूलुत्तरगुणा सुद्धा भवति, तेसु य सुद्धसु नियमा चरितसुद्धी, चरित्तसुद्धीप्रो य प्रभिलसिताराहणा भवति ।। ६५३३ ।। - शिष्याह - "पाणवहादिया पंच मूलगुणा ते णजंते, उत्तरगुणा न याणामो । ते के केवतिया वा" ? तो भण्णति - पिंडस्स जा विसुद्धी, समिती भावणा तवो दुविहो । पडिमा अभिग्गहा विय, उत्तरगुण मो वियाणाहि ।। ६५३४ ।। एसि कमेण इमा संखा - तिग बाताला अट्ठय, पणुवीसा बार बारस च्चेव । छण्णउदी दव्वादी, अभिग्गहा उत्तरगुणा उ ॥६५३५॥ Jain Education International पिटविसोही तिविहा उगमी उप्पादणा एसणा य । तत्थुग्गमो सोलसविहो, उप्पादणा सोलसविहा, एसणा दसविहा, एते बायालीसं । इरियादियाओ पंच, मणःतियाओ तिणि, एयातो भट्ट समिती | महत्वयभावणा पणवीसं । तत्रो दुविहो - प्रभिंतरो बाहिरो य एक्केक्को छव्त्रिहो य एस दुवालसविहो । भिक्खुप डमाग्री दुवालस, एते सव्वे णवणउति भेदा । श्रह् इरियादियाश्रो पंच समितीश्रो कज्जति तो उई भेदा भवति । अभिग्गहा संखेको चउव्विहा - दव्वखेत्तकालभावभिण्णा ग्रहवाएक्कं चैत्र प्रभिग्गहं दव्वखेत्त कालभावविसिद्धं गेण्ड्इ, अभिग्गहा य परिमाणश्रो प्रणियतत्ति तेण ण एतेसु For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy