SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ मात्यगाथा ६४८३-६४८६] विशतितम उद्देशक: गुणकारेहिं वेयालियब्वामो । अधवा-"जेण पदेण" एतीए गाहाए इमं वक्खाणं - जति दोहिं गुणा प्रारोवणादिवसेहिं पक्खित्तेहिं प्रसीतं सतं प पूरेति तो सो समकरणे गुणकारो ण भवति, ताहे समकरणथं तदुवरि ण गुणकारणेहि वेयालेयव्वं ताव जाण गणिते ठवणाए पक्खित्ताए प्रसीयं सयं भवइ, सो गुणकारो कसिणारोवाणिमित्तं समो भवति । प्रह सव्वगुणकारा वेयालिए ऊणं अहियं वा असीयं सत भवति ताहे गायव्यं ण एम गुणकारो, प्रकसिणा य एस गायध्वं ति ॥६४८६।। अहवा सव्वकसिणजाणणत्यं इमं भण्णइ - जतिहि गुणा आरोवणा, ठवणाए जुता हवंति छम्मासा । तावतियारुवणाओ, हवंति सरिसाभिलावाओ॥६४८७।। जति गुणा भारोवणठवणाए पक्खित्ताए प्रसीयं सतं भवति सा आरोवणा कसिणा णायला, तविवरीया सव्वा अकसिणा, तेसु इमं करणं - जेण गुणा आरोवणा ठवणादिणसंजुला जत्तिएण ऊणा अहिबा वा भवति त चेव तत्य झोसगं, अकसिणा एसा णायव्वा ॥६४८७।। कि च पालोयगमुहातो पडिसेवियमासम्मं सोउं तं मासग्गं जाए ठवणाए संचयमाससमं भवति तं ठवणारोवणं ठवेति । तत्यिमं करणं - उदाहरणं, जहा- अट्ठावण्णं मासा आलोयगमुहातो उवलद्धा, तत्व पायरिएण वीसिया ठवणा पण्णाससतिमा आरोवणा टविता, एयासिं ठवणारोवणाण सत्तरं दिवससतं छम्मासिय असीयदिवससतमाणातो सुद्ध, सेसा दस एतेसिं पण्णास सतित्थी आरोवणाए भागो ण सुज्झति त्ति चत्तालं सतं पक्खित्तं, भागे हिते एक्को लद्धो, एसो एक्को अट्ठावीसतिमग्रारोवत्ति अट्ठावीसारोवणमास त्ति वा अट्ठावीसगुणो कतो जाता अट्ठावीसं चेव । एत्थ चेव इम भण्णति - ठरणारोवणदिवसे. णाऊणं तो भणाहि मासग्गं । जं च समं तं कसिणं, जेणहियं तं च झोसग्गं ॥६४८८॥ ठवणारोवणाण मासे णा ताहे संचयमासगं भणे जाह "एवतित" Eि - दो ठवणामासा अट्ठावीसं प्रारोवणमासा एते तीसं, एते अट्ठावीसाए मेलियाए या अट्ठावरणं संचयमासा, एवं सव्वत्थ संचयमासग्गं भाणियत्वं । जत्थ पुण प्रारोवणाए भागे हीरमाणे झोसविरहियं सम सुज्झरि त कसिर्णति समेत्यर्थः, जत्थ पुण ण सुज्झति तत्य जावतिएण चेव सुज्झति तावतियं चेव सझोसग्गं जाणियब्व ॥६४८८।। ठवणारोवणदिवसेहिं मासुप्पादणकरणं इमं - जत्थ उ दुरूवहीणा, ण होंति तत्थ उ भवंति साभावी । एगादी जा चोद्दस, एगाओ सेस गहीणा ॥६४८६।। सनासि ठवणारोवणाणं दिवसेहितो मासुपादणे तो णियमा पंचहि मागो हायवो, भागे हिते जं लद्धं तं गियमा दुरूवहीणं कायव्वं, जत्य दुरूवहीणं ण होज्जा जहा एग दियासु वामु जत्थ वा दुरूव होणं कते आगासं भवति जहा दसराइंदियासु तासु · साभाविय" ति - ण तेसि काति विकृती जति, तत्तिया चेव ते तेहिं मचयमासा ठवणामासा परिमुद्धा गुणेयव्व ति, अहवा- "साभाविय" ति - ते एगादिमभावभेदभिण्णा व सव्वे एक्कातो मासातो णिप्फण्णा इति, एवं जाव चोद्दसिता आरोवणा, ततो परं सेसासु पण्णरसियासु दुगहीणकरण लमति ॥६४८६।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy