SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ भाग्यगाथा ६४२३-६४२५ ] विंशतितम उद्देशकः ३१७ तत्थ दवे सागारियपिडे मासियं, सागारियपिंडे हडं दोमासियं, सागारियपिडाहड उदउल्ले तेमासियं सागारिए गिडहे सियउद उल्लाहडे चाउम्मा सियं, सागारिर्यापडुद्देसिय उदउल्लाहडे पुढविसचित्तपरंपरणिक्खित्ते व पंचमासियं, तम्मि चेव क्यणसंथवमजुत्ते छम्मासियं । भावतो मदतिव्वत रझवसाण पडिसेवगातो मासदुमासादी प्रावतीतो भवंति, ग्रहवा - भावनो इमा च उभंगासेवणा जे भिक्खू मासिए मासियं, मासिए अणेगमासियं । ग्रणेगमातिए मासियं, अणेगमासिए अणेगमासियं । एवं मासस्स दुमासादिट्ठाणेहि वि सह चउभंगा कायव्वा । पच्छा दुमासादियाण वि सट्ठाण-परट्ठाणेहिं च उभंगा कायब्वा । एत्थ पण्णरस चउभंगा भवंति ।। पढमच उभंगे बितियच उभंगादिसु सीसो इमं पुच्छति - जहमण्णे बहुसो मासियाइ सेवित्त बुड़ती उवरिं। तह हेट्ठा परिहायति, दुविहं तिविहं च आमं ती ॥६४२३।। दुविहं च दोसु मासेसु मासो जाव सुद्धो तिविहं च । तिसु मासो जाव सुद्धो चसदा चतुसु पंचसु छसुत्ति एमेव ॥६४२४॥ "जह" त्ति जेण पगारेण अहं मण्णामि - चितेमि ति ( प्रहं ) मासियं पडिसेवेत्ता बहुसो मासियाई सट्टाणे पावति त्ति वुत्त भवति, एवं मासियं सेविता उरि एगुत्तरवुड्ढी एग दुग ति चउ जाव पारंचियं पावति ति मण्णामि । किं वा हं मण्णे तह" ति एतेण पगारेण मामियं पडिसेवित्ता भिण्णमासादी "हेट्ठाहु" ति परिहाणी भवति जाव "पणगं" ति, अह्वा - पारंचियो 'हेटाउ" ति परिहाणी जाव पणगं ति, "दुविह' त्ति एवं दोमासियाठाणे वि पडिसेविते उवरि वड्ढी जाव पारंचियं पावति, हेट्टायो वि मासादिपरिहाणी जाव पणगं ति, पारंचियानो जाव पणगं ति, तिविहं चेति तिमासिए एव उवरिहत्ती वड्ढी हेट्ठाहुत्ति य परिहाणी भाणियब्वा, चसद्दामो एवं सवपच्छित्तठाणंसु कायव्व । आयरियो भणति - "प्राम" ति,, मामशब्द अनुमतार्थो द्रष्टव्यः ॥६४२४।। पुणरप्याह चोदकः - केण गुण कारणेणं, जिणपण्णत्ताणि काणि पुण ताणि । जिण जाणते ताई, चोदग पुच्छा बहुं गाउं॥६४२५।। चोदगो पुच्छति - केण कारणेण म सादीठाणे पडिसेविते पच्छित्तस्स वुड्डी हाणी वा गवति ति । पायरियो भणति - जिणपण्णत्ताणि वुढिहाणि भावकरणाणि । सीसो पुच्छति - काणि पुण ताणि भावकरणाणि । आयरियो भणति- रागहोसाणवश्वग्वुिड्ढीए मामियठाणपडिसेवणाते वि पच्छित्तवुड्ढी भवति, पच्छा वा हरिसायतस्स पच्छित्तवुड्ढी भवति. सिंहव्यापादकस्येव । तेसिं चेव रागदोसादिहाणीए पच्चित्त वि हागी दवा, पच्छा वा हा दुटुकतादीहिं भवति, शृगालव्यापादकस्येव । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy