SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ ३०२ समाप्य - चूर्णिके निशीथसूत्रे जं सग्गहम्मि कीरह, णक्खत्ते तत्थ बुग्गहो होति । राहुहतम्मि य मरणं, गहभिण्णे सोणिउग्गालो | ६३८६ ॥ एयातो दोवि कंठातो। एते प्रसत्यदत्र्वादिया । एतेसु णो प्रालोएज्जा ।। ६३८६ ।। तप्पडिपक्खे दव्वे, खेत्ते उच्छुवण चेइयघरे वा । गंभीर साणुणादी, पयाहिणावत्तउदए उ || ६३८७॥ तप्प पिक्खं ति अप्पसत्याण दवा दियाण प्रतिपक्षाः पसत्या दव्वादिया, तेसु प्रालोएज्ज । तत्ब दवे सालिमा दिपसत्यवष्णरासीसु, हिरण्ण-सुत्रष्ण नणि रयण- बितिय र विदुमरासिसमीवे ना, खेत्तनो उच्करण - समोवे सालिकरणे चेंतियघरे पत्त उप्फलोववेते वा प्रारामे गंभीरे, जत्थ वा खेत्ते पडिसद्दो भवति तं सागुणाती जत्थ वा नदीए पदाहिगावत्तं उदगं वहति पठमसरे वा ।।६३८७।। कालतो - - उत्तदिणसेसकाले, उद्धट्टाणा गहा य भावम्मि | पुव्वदिस उत्तरा वा, चरंतिया जाव णवपुच्ची ||६३८८ || उक्त दिन प्रमीमादते वज्जेत्ता सेसा बितियादी दिवसा पसत्था, तेसु वि व्यतिवातादि दोस वज्जिते पसत्थकरणमुहत्तेसु, भावतो उच्चट्ठाजगतेसु महेसु रविस्स 'मेसो उच्चो, सोमस्स वसभो अंगारस्स १० मगरो, बुहस्स ६ कष्णा, विहस्सतिस्स कक्कड, १२ मीणो सुक्कस्स, तुलो सणिच्छरस्स । सर्व्वेसि गहाण श्रपणो उचट्ठाणात जं सत्तमं तं णीयं । ग्रहवा - भावतो पसत्यं ब्रहो सुक्को वहस्सती ससी य । एतेसि रासिहोरा-द्रक्काणते उदिए सोम्मग्गहबलाइएसु य प्रालोएज्जा | सो पुण झालोएंतो श्रालोयणारिहो वा तिन्हं दिसाणं श्रन्नयरीए प्रभिनुहो ठाति उत्तरा पुव्ववरंतिया य सा इमा जाए दिसाए तित्थकरों केवली मणपज्जवगणी श्रहिणांगी चोद्दसपुत्री जाव णत्रपुत्र्वी जो जम्मि वा जुगे पहाणो प्रायरियो जत्तो विहरति तत्तो हुत्तो पडिच्छति श्रालोति वा ।।६३८८|| अलोएंतस्स इमा सामायारी Jain Education International [ सूत्र- १ णिसेज्जाऽसति पडिहारिय कितिकम्मं काउ पंजलुक्कुडश्रो । बहुपडि सेवsरिसेसु, अणुण्णत्रे णिसज्जगतो ॥ ६३८६॥ श्रप्पणिसेज्जकप्पे अपरिभूतेहि परिभुक्तेहि णिज्जं करेति श्रसति अप्पणिसेज्जाणं श्रणस्स संतिया पडिहारकप्पा घेत्तुं करेति । तत्थ जति प्रायश्रिो पुत्रहुत्तो णिसीयति तो घालोयगो दाहिणो, उत्तरा हुत्तो मिसीयत तो इयरो वामतो पुत्रहुत्तो ठाति चरंति य दाउ कयंजली उस्सग्गत्रकुडुयठिम्रो पालोएइ । जइ पुण तस्स दिसाभिहो ठावितो विहीए वारसावत्तं वंदणं बहुपडि सेवणत्ताम्रो चिरेण श्रालोयणा समप्पिहिइ, 7 न सक्केइ तच्चिरं उक्कुडुमो ठाउं श्ररिसालुयस्स श्ररिसाप्रो खुभेज्जा, तो गुरु प्रणुण्णवेत्ता जिसिज्जाए उवग्गहिय पादपुंछणे वा जहारुहे ठाविप्रो श्रालोति ॥ ६३८६ ।। किं पुण तं प्रालोइज्जति ?, उच्यते - चउव्विहं इदं दव्वादी चेयणमचित्तदव्वे, जणत्रयमग्गे य होति खेत्तम्मि | णिसिदिण- सुभिक्ख-दुभिक्खकाल-भावम्मि हिट्ठितरे ||६३६०|| For Private & Personal Use Only - www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy