________________
२६८
सभाष्य- चूर्णिके निशीथसूत्रे
विगतवकरणे जो गिलाणीवमो भवति तत्थिमा सामायारी - पच्छिणे लहुगा, गुरुग गिलाणोवमे अडते य । पडिलेहण संथारग, पाणग तह मत्तगतिगम्मि || ६३६६॥ अस्य विभाषा
दोसा य ।
-
दोष्णेकतरे खमणे, अण्णपडिच्छंत संथरे आणा |
अप्पत्ति परितावण, सुत्ते हाणऽण्णहिं वतिमो ||६३७० ॥
" दोहं" ति - तम्मि प्रविगि विगिट्ठाणं श्रष्णतरो समग्रो होज्ज, ग्रहवा - विगिट्ठो गिलाणोत्रमो होज्ज । एतेसिं खमगाणं प्रणयरे खमगे गच्छे विज्जमाणे जति प्रायरिभो प्रष्णं खमगं गच्छे प्रणापुच्छाए पढिच्छति तो चउलहुँ ।
दोह वि खमगाण जुगवं पारणदिणे पज्जत्तपारणगस्स प्रसंथरणं हवेज्ज |
दुगादिखमग वेयावच्चकरणे वावडाण वेलातिक्कमे वैयावच्चकरणे असंथरणं हवेज्ज ।
प्रसंथरता य जं एसणादि पेलेज्ज तणिप्फष्णं पावति प्राणादिणो य दोसा । असंथरे य अकज्ज माणे व परितावणादि दुक्ख हवेज्जा, सिस्सपच्छिगा वि चितेज्जा इह प्रष्णोष्णख मगवेयावच्च करणेण श्रम्हं तत्परिहाणी, तो भ्रष्णं गणं "वइमो" त्ति - गच्छेज्ज, ॥६३७० ॥
गणप्रणापुच्छाए खमगे पडिच्छिते गणे य अकरेमाणे आयरियस्स य इमं पच्छित्तं
""गुरुग गिलाणोवमे अडते य" ग्रस्य व्याख्या
-
गेलण्णतुल्ल गुरुगा, अडते परितावणादि सयं करणे ।
सण- गहणागहणे, दुगट्ट हिंडंत मुच्छा य || ६३७१ ॥
Jain Education International.
ते सु गच्छिल्ल गेसु वेयावच्च प्रकरतेसु जइ खमगो गिलाणोवगो जाओ तो प्रायरियस्स चउगुरुगा, "अडते" "सयं" "दुगट्ठ" ति भत्तपाणट्टा वा सयमेव हिंडतो खुहापिपासादि सीउण्हेण वा पडिलेहणा दिकिरियं वा सयमेव करेंतो परिस्समेण जं प्रणागाढादि परियाविज्जति, मुच्छादि वा पावति, तत्थ चउलहुगादि जाव चरिमं पार्वति । परियाविज्जंतो प्रणेस णिज्जं गेण्हति एत्थ वि गुरुस्स तणिप्फण्णं, श्रहण गेण्हति तो बहु तस्स परियावणादि णिष्कष्णं ॥ ६३७१।
[ सूत्र- १
सीसो पुच्छति - किं तस्स चउव्विहाहारविसयस्स कायव्वं ।
आचार्याह - वडिलेहण" एच्छद्धं, उवगरणं से पडिले हियध्वं संथारगो सो कायब्वो, वाणगं से श्राउं दिज्जति, पारणदिणे भत्तं पि से प्राणे दिज्जति । उच्चारपासवणखेल मत्तगो य एते तिष्णि ढोइज्जति परिविज्जति य, जम्हा एवमादि दोसा गणिणो तम्हां गच्छं प्रापुच्छित्ता समणुष्णाते खमगं पडिच्छति । ग्रह णत्थि गच्छे खमगो तो पडिच्छियव्वो चेव, पडिच्छियस्स य सव्वं सव्वपयत्तेण काव्वं णिज्जरट्ठा। तं परिक्खासुद्ध जा तिण्णि दिवसे किमागतो त्ति प्रणापुच्छिता प्रणालोवेत्ता
१ गा० ६३६६ । २ गा० ६३६६ ।
For Private & Personal Use Only
,
1
www.jainelibrary.org