SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ भाव्यगाथा ६३६३-६३६८] विशतितम उद्देशकः २९७ इत्तरिमो सलद्धी, प्रावकही भण्णति - "वीसमाहि ता तुम एस इत्तरिमो समदी करेतु, पच्छा तुम चेव काहिसि ।" अणिच्छे एसा चेव काहिति, इतरिमो अण्णस्स वा कारविज्जति, दो वि वा संवृता करेंति । मह इत्तरिमो अलदी मावकही सलद्धी एत्य प्रावहिणा कारवेयवं, इत्तरिमो मण्ण स्स कारविज्जइ, अणिच्छे पडिसेहिज्जइ ॥६३६६।। अह वत्थव्ववेयावच्चकरेण अणुण्णाओ कारवेइ, तस्स अणापुच्छाए अण्णं वेयावच्चकरं ठवेति तो इमे दोसा - अणणुण्णाते लहुगा, अचियत्तमसाह जोग्गदाणादी। णिज्जर महती हु भवे, तवस्सिमादीण उ करेंते ॥६३६७|| बत्थव्व-प्रावकहि-वैयावच्चकरस्स प्रणापुच्छा प्रागंतु इतिरिया वेयावच्चकर ठावेंति, प्रणYणातो वा वेयावच्चकर ठवेइ तो चउलहुगा । अण्णे भणंति - प्रणापुच्छाए वेयावच्चकरे ठविए मासलहुं, अणणुष्णातो वेयावच्चकारवणे चउलहुँ। वत्थव्ववेयावच्चकरस्स वा प्रचियत्तं, अचियत्तेण वा असंखडं करेज्जा । “मसाह" ति- ण कहेति सो पुव्ववेयावच्चकरो उड्डकट्टो जेसु कुलेसु प्रायरियादीणं पा उग्गं लब्भति ते ण कहेति, सडकुलाणि वा ण कहेज्ज, तम्हा सो इत्तरिमो भणति - खमगादित वस्सीणं तुमं करेहि, तेसि पि कज्जमाणे महती णिज्जरा भवति ॥६३६७॥ वेयावच्चे त्ति गयं । इदाणि “खमण" त्ति तथिम गाहापच्छदं "सगणामंतण" इत्यादि, जो अण्णगणाप्रो खमणट्टयानो उवसंपज्जति सो दुविहो- अविगिट्ठो विगिट्ठो । अट्ठमादि विगिट्ठो, दोसु वि उवसंपज्जतेसु सगणो प्रायरिएण आमतेयव्वो पापुच्छियन्वो त्ति वुत्तं भवति - प्रज्जो ! एस खमणकरणटुया मागतो कि पडिच्छिन्जति उग्र पडिसिज्झउ ति, तेसि प्रणमए पडिच्छिज्जइ प्रणिच्छेसु पडिसिज्झइ । ण वा ते अणिच्छमाणे तस्स वेयावच्चे बला णिमोएति ।।६३६७।। __ जो पडिच्छि पो सो पुच्छियन्वो - तुम कि प्रविगिटुं करेसि विगिटुं वा ? तेण एगतरे कहिते पुणो पुच्छिज्जइ -- तुम प्रविगिटुं करेत्ता पारणदिणे केरिसो भवसि ? सो भणइ - गिलाणोवमो, ण य सज्झाय पडिले हणादियाण जोगाण समत्थो भवामि । तस्सिमो उवदेसो - अविकिट्ठकिलामंतं, भणंति मा खम करेहि सज्झायं । सक्का किलामिउं जे, विकिट्टेणं तहिं वितरे ॥६३६८॥ प्रविगिट्ठतवकरणकिलामंत भणति - (मा) तुम खमणं करेहि, ण वट्टति तव खमणं काउं, सज्झायकरणे वेयावच्चे वा उज्जुत्तो भवाहि, सज्झायमणिज्जते विसज्जेयचो । अह गिलाणोवमो ण भवति ततो पडिच्छियव्यो। जो पुण विकिदुःखमयो सो जइ ण किलिस्सति - सज्झायपडिलेहणादि जोगे य सव्वे सयमेव महीणमतिरित्ते करेति - सो पडिच्छियवो। जो पुण विगिटेणं किलिस्सति तत्थिमं गाहापच्छदं - "सक्का किलाम्मिउं" सक्का इति युक्तं, जइ वि विगिढतवकरणे गिलाणोवमो भवति तहावि तत्थ वितरंति त्ति तनकरणे प्रणुजाणतीत्यर्थः ॥६३६८॥ १ गा० ६३६२ । २ गा० ६३६५ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy