SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ विंशतितम उद्देशकः भणि गुणवीसइमो उद्दे सम्रो। इदाणि वीसइमो भण्णइ । तस्सिमो संबंधो - हत्थादि - वागणंते, पडिसेहे वितहमाय तस्स | वीसे दाणाऽऽरोवण, मासादी जाव छम्मासा ||६२७२ ॥ सहत्थकम्मत्तं जाव वायतं सुत्तं एत्थ वितहमायरंतस्स दिट्ठमेयं एगुणविसाए वि उद्देसेसु प्रावजगपच्छित्तं, तेसि श्रावणणाणं वीसतिमउसे दागपच्छित्तेगं वबहारो भगति दाणतेण पच्छित्तस्स आरोवणा दाणारोवणा । प्रारोवणत्ति - चडावणा, ग्रहवा - जं दव्वादिपुरिसविभागेण दाणं सा श्रारोवणा । तं च कस्स ? कहं ? प्राथरियमुवज्झायाणं कताकतकरणाणं, भिक्खुण वि गीतमगीताणं, थिरकयकरणसंघयणसंपणारा य गच्छंताणं च सव्वेसि तेसि इह दाणपच्छितं भण्णइ, तं च इह मुत्ततो मासादी जाव दम्मासा, णो पणगादिभिण्णमासंता, ते वि प्रत्थतो भानिया || ३२७२ ।। एते संबधेागस इमं पढमसुत्त जे भिक्खु मासिगं परिहारट्ठाणं पडिसेवित्ता आलोएज्जापलिउंचि आलोएमाणस्स मासियं, पलिउंचिय लोएमाणस्स दोमा सियं || सू० ॥ १ ॥ जे, भिदिर, विदारणे, क्षुध इति कर्तणः प्राख्या, तं भिनत्तीति भिक्षु, भिक्षणशीलो वा भिक्षु, भिक्षाभोगी वा भिक्खु । मासान्निप्फन्नं मासि यथा - कोशिकं, द्रौणिकं । ग्रहवा - माणेसणातो वा मासो, जम्हा समयादिकालमाणाई असति तम्हा मासे समयावलियमुहुत्ता माणा तत्रान्तर्गतादित्यर्थः । अहवा दत्तकाल भावमाणा प्रसतीति मासो । दवतो जत्तिया दव्त्रा मासेणं असति, खेतम्रो जावत्तियं खेत्तं मासेण असति । कालतो तीस दिवसा, भावतो जाव तया सुत्तत्यादिया भावा मासेणं गेण्हति । परिहरणं - परिहारो वज्रति वृत्तं भवति । ग्रहवा परिहारो वहणं त्ति वृत्तं भवति, तं प्रायश्चित्तं । ठा गतिनिवृत्ती, तिष्ठन्त्यस्मिन्निति स्थानं इह प्रायश्चित्तमेव ठाणं तं प्रायश्चित्तठाणं पारं मूत्तरदप्प कप्पजयाजय भेदप्रभेदभिणं भवति । श्राङ्-मर्यादा वचने, लोकृ-दर्शने, ग्रालोयणा णाम जहा प्रप्पणी जाणति तहा परम पागडं करेइ । परि सन्तो भावे कुच कौटिल्ये, तस्म पलिकुंवणे त्ति रूवं भवति, रलयोरैक्यम् इति कृत्वा न पलिकुंत्रणा अपलिकुंचणा, तस्मेवं अपलिकुंचियं प्रालो एमाणस्स मासिगं लहूगं गुरुगं वा पडिसेणागिफणणं दिज्जति । जो पुण पलिकुंचियं प्रालोएर तस्स जं दिजति पलिउंचणमासो णिफण्णो गुरुगो दिज्जति । एम सुत्तत्थो । Jain Education International - For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy