SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ भाष्यगाचा ६२६३-६२७१ ] एकोनविंशतितम उद्देशकः पुग्वद्धं कंठं । “प्रसति भणुष्णमणुष्णे" त्ति पयं गयत्थं ति । " इतरेतर" त्ति प्रसति णितियाण इतरे संसत्ता, सि प्रसति इतरे कुसीला एवं गेयव्वं, एसो वि प्रत्थो गतो चेव । तेसु वि जे पुव्वं संविपक्खिता पच्छा संविग्गपलिए इमेरिसा जे पच्छाकडादिया मुंडगा ते । पच्छाकडादिया जावज्जीवाए पडिक्क माविज्जति, जावज्जीवमणिच्छेसु जाव महिज्जति ।। ६२६७।। तहवि णिच्छेसु - मुंडं च धरेमाणे, सिहं च फेडत णिच्छ ससिहे वी । लिंगेण सागरिए, ण वंदणादीणि हावेति ॥ ६२६८|| जति मुंड घरेति तो रोहरणादी दव्वलिंगं दिज्जति जाव उद्देसाती करेइ, ससिहस्स वि सिहं फेडे एमेव लिंगं दिजति सिहं वा णो इच्छति फेडेउं तो ससिहस्सेव पासे प्रधिजति, सलिंगे ठिम्रो चेव सगारिए पदेसे सुयपूय ति काउं वंदणाइ सव्वं ण हावेइ, तेण विचारेयव्वं ॥ ६२६८ ।। पच्छाकडयस्स पासत्थादियस्स वा जस्स पासे प्रधिज्जति । तत्थ वेयावच्चकरणे इमो विही - आहार उवहि सेज्जा, एसणमादीसु होति जतियव्वं । अणुमयण कारावण, सिक्खति पदम्मि सो सुद्धो ||६२६६॥ जति तस्स श्राहारादिया प्रत्थि तो पहाणं । श्रह णत्थि ताहे सव्वं प्रप्वणा एसणिज्जं प्राहाराति उप्पा एव्वं ॥ ६२६६ ॥ अप्पा असमत्थो " चोदेति से परिवारं करेमाणे भणाति वा सङ्गृ । अव्वोच्छित्तिकरस्स उ, सुयभत्तीए कुणह पूयं ॥ ६२७० ॥ दुविहासती य तेसिं, आहारादी करेंति सव्वं तो । पणहाणी य जयंती, त्तट्ठाए वि एमेव ॥ ६२७१॥ २६६ जो तस्स परिवारो, पासत्यादियाण वा सीसपरिवारों, सड्ढा वि संता ण करेंति, प्रसंता वा णत्थि सड्डा, एवं प्रसतीए सो सिक्खगो प्राहारादी सव्वं पणगपरिहाणीते जयणाते तस्स विसोहिकोडीहि सयं करेंतो सुज्झति । प्रप्पणो वि एमेव पुव्वं सुद्धं गेहति प्रसति सुद्धस्स पच्छा विसोहिकोडीहि गेव्हंतो सिक्खद । अववादपण विसुज्झइ ॥ ६२७१ ॥ ।। इति विसेस - णिसीहचुण्णीए एगूणवीसइमो उद्देस समत्तो ॥ Jain Education International For Private & Personal Use Only " www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy