SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ सभाष्य-चूर्णिके निशीषसूत्रे [सूत्र-४० एएहि संपउत्तो, जिणवयणमएण सोग्गतिं जाति । एएहि विप्पमुक्को, गच्छति गति अण्णतित्थीणं ॥६२६३॥ जो अण्णतित्थियाणुरूवागिती तं गच्छति । सेस कंठ्य । भवे कारणं वाएज्जा वि - पव्वज्जाए अभिमुहं, वाएति गिही अहव अण्णपासंडी। अववायविहारं वा ओसण्णुवगंतुकामं वा ॥६२६४॥ गिहिं अण्णपासंडिं वा पध्वजाभिमुहं सावगं वा छज्जीवणिय त्ति जाव सुत्ततो, प्रत्थतो जाव पिंडेसणा, एस गिहत्थाविसु अववादो। इमो पासत्यादिसु प्रववादो त्ति उवसपदा उज्जयविहारीणं उवसंपण्णो जो पासत्थादी सो अववादविहारठितो तं वा वाएज्ज । अहवा - पासत्यादिगाण जो संविग्गविहारं उवगंतुकामो - अन्भुट्ठि उकाम इत्यर्थः । तं वा पासत्यादिभावरहितं चेव वाएजा, जाव अन्भुट्टेति ॥६२६४॥ एवं वायणा दिट्टा, तेसिं समीवातो गहणं कहं होज्ज ?, उच्यते - बितियपद समुच्छेदे, देसाहीते तहा पकप्पम्मि । अण्णस्स व असतीए, पडिक्कमंते व जयणाए॥६२६॥ जस्स भिवखुस्स णिरुद्धपरियाप्रो वदृति, णिरुद्धपरियागो णाम जस्स तिणि वरिसाणि परियायस्स संपुण्णाणि, तस्स य प्रायारपकप्पो अघिजियव्वो । पायरिया य कालगता, एसेव समुच्छेदो, अहवा - कस्साह साहुस्स प्रायारपकप्पस्स देसेण प्रणधीते समुच्छेदो य जातो, एतेसि सव्वो आयारपकप्पो पढमस्स बितियस्स देसो र वस्सं अहिज्जियन्बो ॥६२६५।। सो कस्स पासे अहिज्जियव्वो?, उच्यते - संविग्गमसंविग्गे, पच्छाकड सिद्धपुत्त सारूवी। पडिकंते अब्भुठिते, असती अण्णत्थ तत्थेव ॥६२६६।। सगच्छे चेव जे गीयत्था, तेसिं असति परगच्छे संविग्गमणुनसगासे, तस्स असति ताहे मण्णस्स, "अण्णम्स वि असतीए" ति अण्णसंभोइयस्स वि असति णियादिउक्कमेणं असंविग्गेसु । तेसु वि णितियादिट्ठाणामो प्रावकहाए पडिक्कमावितो, अणिच्छि जाव अहिजइ ताव पडिक्कमावित्ता तहावि प्रणिच्छे तस्स व सगासे अहिज्जइ । सव्वस्थ वंदणादीणि ण हावेइ । एसे व जयणा । तेसि असतीए पच्छाकडो त्ति जेण चारित्तं पच्छाकडं उन्निवखंतो भिवखं हिंडइ वा न वा। सारूविगो पुण सुक्किल्लवत्थपरिहिनो मुडमसिहं धरेइ प्रभजगो म पत्तादिसु भिक्खं हिंडइ । अण्णे भण्णंति - पच्छाकडा सिद्धपुत्ता चेव, जे असिहा ते सारूविगा। एएसि सगासे सारूविगाइ पच्छाणुलोमेण अधिजति, तेसु सारूविगादिसु पडिक्कते अब्भुट्ठिए त्ति सामातियकडो व्रतारोपिता अब्भुट्ठिो, अहवा - पच्छाकडादिएसु पडिक्कतेसु । एते सव्वे पासत्यादिया पच्छाकडादिया य प्रणं खेतं णेउ पडिक्कमाविजति, प्रणिच्छेमु तव त्ति ॥६२६६।।। “२देसाहीते" त्ति अस्य व्याख्या - देसो सुत्तमहीयं, न तु अत्थतो व असमत्ती । असति मणुण्णमणुण्णे, इतरेतरपक्खियमपक्खी ॥६२६७॥ गा० ६२६५ । २ गा० ६२६५ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy