SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ५६०२-५६०३ ] षोडश उद्देशकः प्रादिसहातो ससद्धिस रक्खादी जे सुत्तपदा भणिता तेसु उच्चारपारावणं परिद्ववेतस्स श्रायसंजमविराणा भवति श्राणादिया य दोसा । चउलहं पच्छितं । एतेसु पुढवादी पदा जहा तेरसमे उद्देसने वक्खाया तहा भाणिव्वा । णवरं तत्य ठाणानि भणिया, इहं उच्चारपासत्रणं भागियव्वं ॥ ५६०२।। इमो प्रववातो वितियपद मणप्पज्झे, श्रोसण्णाइण्णरोहगद्धाणे | 7 दुब्बलगहणि गिलाणे, बोसिरणं होति जयणाए || ५६०३ || पणज्भो खित्तचित्तादि, प्रोष्णं ति चिरायतणं अपरिभोग "भ्राइष्णं", जणो वि तस्थ वोसिरति, रोहगे वा तं प्रणुष्णा, दुब्बलो वा साधू, गहणिदुब्बलो वा, थॉडलं गंतुमसमत्थो वा गिलाणो वा प्रसमत्थो, एते वोसिरंति । जयणाए वोसिरंति, जहा प्रायसंजम विराणा ण भवतीत्यर्थः ॥ ५६०३ ।। " देहडो सीह थोरा य ततो जेट्ठा सहोयरा । कणिट्ठा देउलो णण्णो, सत्तमो यतिइज्जगो । एतेसि मज्झिमो जो उ, मंदे वी तेण वित्तिता । ॥ इति णिसीह - विसेसचुण्णीए सोलसमो उद्देस समत्तो ॥ Jain Education International १६३ For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy