SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ षोडश उददेशक: जे भिक्खू आयरिय-उवज्झायाणं सेज्जासंथारगं पाएणं संघट्टेत्ता हत्थेणं गुणवत्ता धारयमाणो गच्छति, गच्छंतं वा सातिज्जइ ॥ | सू०||३८|| भाष्यगाथा ५७७८-५७८४ ] प्राचार्य एवं उपाध्याय प्रायरिय उवज्झाम्रो भण्णति, केसिचि प्रायरिम्रो केसिंचि प्रायरिभ्रउवज्झातो । हवा - जहा प्रायरियस्स तहा उवज्झायस्स वि न संघट्टेज्जति । पातो सव्वाऽफरिसित्ति प्रविणतो । हत्थे प्रणणुष्णवति न हन्तेन स्पृष्ट्रा नमस्कारयति मिध्यादुष्कृतं च न भाषते, तस्स चउलहुँ । सेज्जासंथारग्गहणातो इमे वि गहिया - आहार उवहि देह, गुरुणा संघट्टियाण पादेहि | जे भिक्खु ण खामेति, सो पावति ऋणमादीणि ॥ ५७८१ ॥ जत्थ मत्तगे भत्तं धारितं, उवहि त्ति - कप्पादी, सेसं कंठं ।।५७८१ ॥ हारे कहं पुण संघट्टेति ?, भण्णति - पविते णिक्खमंते, य चंकमंते व वावरंते वा । चेडविण्णाऽऽउंटण, पसारयंते व संघट्टे ॥ ५७८२ ॥ पंथे वा चंक्रमतो विस्सामणादिवावारं करेंतो, सेसं कंठं ॥ ५७८२ ।। चोदगाह - "जुतं प्राहारउवधिदेहस्स य प्रघट्टणं । संथारगभूमी किं ण संघट्टिजति ? को वा उवकरणाति संघट्टिएमु दोसो ?, आचार्य ग्राह - कमरेणु बहुमाणो, अविणय परितारणा य इत्यादी । संथारम्गहणमत्रा, उच्छुवणस्सेव वति रक्खा || ५७८३ || १३७ कति पदे जा रेणू सा संघारगभूमीए परिसडति, उवकरणे वा लग्गति, अबहुमाणो प्रविणो य संघट्टिएको, प्रणं च उच्छ्रवणे रक्खियव्वे वर्ति रखखति - ण भंजणं देति, तस्स रक्खणे उच्छुवर्ण रखितं चैव एवं संचारगस्स प्रसंघणे गुरुस्स देहातियां दूरातो चेव परिहरिता । संजमायविराहणा य, प्रायारयं च प्रवमष्णतेण संजमो विराहिश्रो । कहं ? जेण तम्मि चेव णाणदंसणचरिताणि प्रीणाणि ""जे यावि मंदे त्ति गुरु ०" वृत्तं । प्रायविराहणा - जाए देवयाए प्रायरिया परिगाहिता सा विराहेज्ज, प्रष्णो वा कोइ प्रायरिय पक्खित्तो साधू उट्टेज्जा, तत्थ असंखडादी दोसा ।। ५७८३ ।। चितियपदमणप्पज्झे, ण खमे अविकोविते व अप्पज्झे । खित्तादोसण्णं वा, खामे श्रउट्टिया वा वि || ५७८४|| Jain Education International - प्रणवको सेहो वा अजाणतो ण स्वामेति प्रायरियं वा खितादिचित्तं सारवेंतो दित्तचित्तं वा उवेच संघट्टेज्जा, श्रोसण्णं वा "मं एए प्रोसण्णमिति परिभवंति" त्ति उज्जमेज्जा, एवं प्राउट्टियाए वि संघट्टेज्जा पच्छा समावे६ ।। ५७८४।। १ दशवं० प्र० ६ गा० २ । For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy