________________
सभाष्य- चूर्णिके निशीथसूत्रे
[ सूत्र ३७-३८
पुरेकम्मं संजतेण सह भोयव्यं हत्यपादादिसुद्धं करेइ, संजतो भुंजिस्सइ त्ति प्रधिकतरं रंधावेति । पच्छाकम्मं "कोवि एसो" ति सचेलण्हाणं करेज्ज, पच्छितं वा पडिवज्जेज्ज, संजतेण वा भुत्ते पहुप्पंते भ्रष्णं पि रंधिज्जा, संजतो गिही वा एगतरो जुगुछं करेज्ज, विलिंगभावेण वा उड्डु करेज्जा, श्रणेण दिने उड्डाहो भवति, कासादिरोगो वा संकमेज्ज, अधिकतरखद्वेण वा श्रचियतं भवेज्ज || ५७७७॥ एवं तु भुंजमाणं, तेहिं सद्धिं तु वण्णिता दोसा । परिवारितमज्झगते, भुज्जंते लहुग दोस इमे ॥ ५७७८ ॥
१३६
परिवारितो जति भुजइ तो बउलहुं ।। ५७७८।।
इमे य दोसा
www
परिवारियमज्झगते, भुंजते सन्य होंति चउलहुगा । गिहिमत्तचडुगादिसु, कुरुकुयदोसा य उड्डाहो || ५७७६ ॥
मज्भे ठितो जणस्स परिवारिम्रो जइ भुंजइ, ग्रहवा-समंता परिवारिम्रो दोन्हं तिण्हं वा जइ मन्गो भुंजइ, सव्वप्यगारेहिं चउनहूं, गिहिमायणे य ग भुंजियव्वं तत्थ भुजंतो प्रायाराम्रो भस्सा | ""कंसेसु कंसपाएसु" - सिलोगो ।
मत्तगचडुगादिसु य भुजंतस्स उड्डाहो भवति, कंजियदत्रेण य उड्डाहो, इयरेण प्राक्कायवि राहणा बहुत्रेण य कुरुकुयकरणे उपिलावणादि दोसा, जम्हा एवमादिदोसा तम्हा एतेहि सद्धि परिवेढिएण वाण भुजियव्वं ॥ ५७७६ ।।
समुद्दिसेज्ज |
बितियपद सेहसाहारणे य गेलण्ण रायदुट्ठे य ।
आहार तेण श्रद्धाण रोहए भयलभे तत्थेव || ५७८०||
पुव्वसंधुतो पच्छासंयुतो वा पुव्वं एगभायणो प्रासी से तस्स णेहेण श्रागतो जति ग भुंजति तो विपरिणमति, भतो सेहेण समं भुजति, परिवेदितोवि तेसागण्सु मा एतेसि संक। भविस्सति "कि एस अपसागारियं समुद्दिसति त्ति ग्रम्हे बाहि करेति" बाहिभावं गच्छे प्रतो परिवेदितो भुंजति । साहारणं वा लद्धं तं पण चैव भुजियव्वं, ग्रह कक्खडं प्रोमं ताहे घेतु वीसुं भुजति, ग्रह दाया न देइ, ते वा न देति, ताहे तेहि चैत्र सद्धि परिवुडो वा भुजति ।
गिलाणो वा वेज्जस्स पुरतो समुद्दिसेज्जा, जयगाए कुरुकुयं करेज्जा ।
राय रायपुरिसेहि णिज्जतो तेहि परिवेदितो भुजेज्जा |
श्राहारतेणगेसु तेसि पुरनो भुजेज्ज ।
श्रद्धाणतेणसावयभया सत्यस्स मज्भे चैव भुजनि ।
- रोहगे सम्बेसि एक्का वसही होज्जा, बोहिगादिभए जगेण सह कंदराइमु प्रच्छति, तत्थ तेसिं पुरतो
Jain Education International
-
प्रोम कहिचि सत्तागारे तत्थेव भुजंताण लब्मति, भाययेसु ण लब्भति तत्थेव भुजेज्जा | सगारिए एक्को परिवेसणं करे चड्डगाइमु संतरं संभुजति, गाउं दुविहदवेण कुरुकुयं करेइ सब्बेसु जहासंभवं । एसा जयणा ॥५७८०||
१ दशवे० प्र० ६ गा० ५१ ।
For Private & Personal Use Only
www.jainelibrary.org