SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ १३४ समाष्य-पूणिके निशीपसूत्रे [मूत्र ३६-३७ किं च जो भत्तपाणं णिक्खिवइ सो समणसुविहियाणं, कप्पाओ अविचितो ति णायव्यो। दसरातम्मि य पुण्णे, सो उवही उवहतो होति ॥५७६७|| समणकप्पो तम्मि प्रवगमो अपगतः समणकप्पातो वा अवचिनो, एवं णिक्खेवंतस्स दसराते गते जम्मि पादे जं भत्तादि मिक्खिवइ तं उवहतं होइ, जो य उवही गिक्सित्ता अच्छइ दसराई प्राडिले हिउं सोवि. उवहतो भवति ॥५७६७।। ओबद्धपीठफलयं, तु संजयं ठविय भत्तपाणं तु । सुविहियकप्पावचितं, सेयस्थि विवज्जए साहू । ५७६८।। संथारगादियाणं बंधे जो पक्खस्स ण मुवति सो बद्धो णिक्सित्तभत्तपाणा य जो सो सुविहियकप्पातो अवगतो, जो सेयत्यी साधू तेण वज्जेयव्वो, ण तेण सह संभोगो कायरो ।।५७६८।। इमो अववाग्रो - वितियपयं गेलण्णे, रोहग अद्धाण उत्तिमढे वा । एतेहि कारणेहिं, जयणाए णिक्खिवे भिक्खू ॥५७६६।। गिलाणकज्जवावडो णिक्खिवति, रोहगे वा संकुडवसहीए वेहासे करेति, श्रद्धाणे वा सागारिए मुंजमाणो उत्तिमट्ठपवण्णस्स वा करणिज्ज करेंतो णिविखवति ॥५७६६।। एवमादिकारणेहि णिक्खिवंतो इमाए जयणाए णिक्खिवति - दूरगमणे णिसिं वा, वेहासे इहरहा तु संधारे । भूमीए ठवेज्ज व णं, घणबंध अभिक्ख उवोगो ॥५७७०॥ दूरं गंतुकामो णिसि वा जं परिवातिज्जति तं वेहासे दोरगेण गिक्खिवति. "इहरह" ति प्रासणे गंतुकामो मासणे वा किंचि लोयमादिकाउकामो तत्थ संथारे भूमीए वा ठवेति, वकारो विगप्पे, णकारो पादपूरण । तं पि ठवेंतो घणं चीरेण बंधइ, पिपीलिगभया छगणादीहिं वा लिपइ, पभिक्खणं च उपयोगं करेति ॥५७७०॥ जे भिक्खू अण्णतित्थीहिं वा गारत्थीहिं वा सद्धिं भुंजइ,मुंजतं वा सातिज्जति॥३६॥ जे भिक्खू अण्णतित्थीहिं वा गारत्थीहि वा सद्धिं आवेदिय परिवेढिय भुंजइ, भुजंतं वा सातिज्जति ॥२०॥३७॥ प्रणउत्थिया तच्चन्नियादि बंभणा, खत्तिया गारत्था, तेहि सद्धि एगमायणे भोयणं एगदु-तिदिसिट्टितेसु प्रावेढिउं, सम्बनिसिट्टितेमु परिवेढिलं, ग्रहवा - प्राङ् मर्यादया वेष्टितः । दिसिविदिसासु विच्छिण्णट्टितेसु परिवेष्टितः । अहवा – एगपंतीए समंता ठिएसु मावेष्टितः, दुगातिसु पंतीसु समंता परिट्ठियासु परिवेष्टितः । गिहि-अण्णतित्थिए हि व, सद्धिं परिवेडीए व तम्मज्झे जे भिक्खू असणादी, भुंजेज्जा आणमादीणि ॥५७७१।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy