SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ षोडश उद्देशकः जाहे चहुं पत्तो ताहे इमाए जयणाए गेण्हंति भाष्यगाथा ५७५६-५७६६ ] storत्थ ठेवावे, लिंगविवेगं च काउ पविसेज्जा । काऊण व उपयोगं, अदिट्ठे मत्ताति संवरितो || ५७६४॥ ― सो दुति प्रणवत्यादी अप्पस गारियं अष्णत्थ सुष्णघरादिमु ठवाविज्जति, तम्मि गते पच्छा गेहति । ग्रहवा - रोहरणादिउवकरणं अष्णत्थ ठवेतुं सरवखादिपरलिंगं काउं जहा श्रयसादिदोसा ण भवंति तहा पविसिद्धं गेण्हति । ग्रहवा - मज्भण्हादी विश्रणकाले दिगावलोयणं काउं प्रणेण प्रदिसतो मत्तयं पत्तं वा वासकप्पमादिणा सुठु श्रावरेत्ता पविसति गेण्हइ य, वत्थादियं पि जहा अविसुद्धं तहा गेव्हंति, वसहि पण्णत्थ प्रलभंतो बाहि सावयतेणभएमु वसह गेण्हेज्ज, जहा ण णज्जति तहा वसति । सज्झायं ण करेति । रायदुद्रुादि अभिगमो पसगारिए सज्झायभाणधम्मकहादी वि करेज्ज ॥५७६४।। जे भिक्खू असणं वा पाणं वा खाइमं वा साइमं वा पुढवीए णिक्खिवर, णिक्खिवंतं वा सातिज्जति ॥ ३३ ॥ जे भिक्खू असणं वा पाणं वा खाडमं वा साइमं वा संथारए णिक्खिवर, णिक्खिवंतं वा सातिज्जति ॥ ३४ ॥ जे भिक्खू असणं वा पाणं वा खाइमं वा साइमं वा वेहासे णिक्खिवह णिक्खिवंतं वा सातिज्जति ॥ ३५ ॥ पुढवि-तण-वत्थमातिसु, संथारे तह य होड़ वेहासे । जे भिक्खू णिक्खिवती, सो पावति प्राणमादीणि || ५७६५।। तत्थ संजमे - पुढविग्गणातो उन्चट्टगादिभेदा दट्टव्वा, दम्भादितणसंथारए वा, वत्थे, वत्थसंथारए वा, कंबलादिफलहसंथारए वा वेहासे वा दोरगेण उल्लंबेड, एवमादिपगाराण श्रण्णय रेण जो णिक्खिवइ तस्स चहुं तस्स प्राणादिया य दोसा, संजमायविराहणा य ।। ५७६५ ।। तक्कंत परोप्परओ, पलोदृछिष्णे य भेद कायवहो । अहि- मूसलाल-विच्छुय, संचयदोसा पसंगो वा ॥ ५७६६॥ १३३ सुष्णे भत्तपाणे चउरिदियाश्रो घरकोइलातो तक्केंति, तं पि मज्जारा, एवं तक्केंतपरपरो डेप्पतं वाता दिवसेण वा पलोट्टेति छक्कायविराहणा, प्राथपरिहाणी य वेहासट्ठितं मूसगादिद्दिष्णे भायणभेदो छक्कायवहो परिहाणी | एसा संजमविराहणा । Jain Education International इमा प्रायविराहणा अहिस्स मूसगम्स वा उस्सिघमाणस्स लाला पडेज, जीससंतो वा विसं मुंचेज, विच्छुगाइ वा पडेब, विमं वा मुंचेज्ज, जे वा सन्निहिसंचए दोसा तत्थ वि णिक्खिते ते चैत्र दोसा, पसंगतो सहि पिट्ठवेज्जा ॥५७६६॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy