SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ १२४ समाष्य-भूणिके निशीथसूत्रे [सून-२६ अप्पाणं पच्छादेति, पउमसरादिसु वा लिक्किया अच्छति, अहवा - दिया एतेसु निलुक्कया मच्छति, रामो वच्चंति । एवं रायदुठे जयंति ।।५७२४॥ इदाणि 'भयादिदारा बोहिंग-मेच्छादिमए, एमेव य गम्ममाण जयणाए । दोण्हऽट्ठा य गिलाणे, णाणादट्ठा व गम्मते ॥५७२५॥ "भयं" ति बोहियभयं, बोहिगा मालबादिमेच्छा, ते पव्वयमालेसु ठिया माणुसाणि हरंति । तेसि भया गम्ममाणे एवं चेव गमणं, जयणा य जहा असिवादिसु । भयमेवागाढं । अहवा- किंचि उत्पत्तियमागाढं, जहा मातापितिसण्णायगेणं संदिटुं- "इमं कुलं पव्वज्जमब्भुवगच्छति जति तमं प्रागच्छसि" अहवा-'णागच्छसि तो विप्परिणमंति अण्णम्मि वा सासणे पत्रयंति" एरिसे वा गतव्वं । गेलण्णवेज्जस्स वा प्रोसहाण य । उत्तिमट्टे य पडियरगो विसोहिकामो वा । ___णाणसणेसु सुत्तणिमित्तं । अहवा - प्रत्थस्स । अहवा-उभयस्स । चरित्तट्ठा पूच भणिय । एवमादिकारणेसु पुत्वं मग्गेण, पच्छा अच्छिण्णपंथेण, ततो छिण्णपण ।।५७२५।। एत्थ एक्केक्के असिवादिकारणे - . एगापण्णं व सतावीसं च ठाण णिग्गमा णेया। एतो एक्केक्कम्मि, सयग्गसो होइ जयणा उ ॥५७२६।। पूर्ववत् जे भिक्खू विरूवरूबाई दसुयायणाई अणारियाई मिलक्खूई पच्चंतियाई सति लाढे विहाराए संथरमाणेमु जणवएसु विहारपडियाए अभिसंधारेइ, अभिसंधारतं वा सातिज्जति ॥२६॥ इमो सुत्तत्थो - सग-जवणादिविरुवा, छव्वीसद्धंतवासि पच्चंता । कम्माणज्जमणारिय, दसणेहि दसति तेण दम् ॥५७२७॥ सग-जवणादिअण्णण्णवेसभासादिद्विता विविधरूवा विरूवा मगहादियाणं अद्धछब्बीसाए प्रारियजणवयाणं, तेसिं प्रणतरं ठिया जे प्रणारिया ते पच्चंतिया, प्रारुटा दंतेहिं दंसंति तेण दसू, तेसि २प्रायतणा विासमो पल्लिमादी वा । हिंसादिप्रकज्जकम्मकारिणो अणायरिया ।।५७२७।। मिल्लक्खूऽबत्तभासी, संथरणिज्जा उ जणवया सगुणा । आहारोवहिसेज्जा, संथारुच्चारसज्झाए ।।५७२८|| मिलक्खू जे अव्वत्तं अफुड भासंति ते मिलबखू । जदा रुट्ठा तदा दुक्खं सणविज्जति दुस्सण्णप्पा । दुक्खं चरणकरणजातमाताउत्तिए धम्मे पणविज्जति दुप्पण्णवणिजा, रातो सव्वादरेण भुजंति अकालपरिभोगिणो, रातो चेव पडिबुज्झति प्रकालपडिबोही, सद्धम्मे दुक्ख बुझंति त्ति दुप्पडिबोहीणि । सति विजमाणे "लाठे" १गा० ५६३० । २ मायरिय निवासमो पल्लिगादी वा इत्यपि पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy