SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ माध्यगाथा ५४८६-५४९५ ] षोडश उद्देशक: अविसज्जितो जह सीसो गच्छइ छ, पडिच्छगो जह जाइ तो चउलहुगा । मह विसज्जितो दोच्चं वारं प्रणापुच्छाए गच्छइ, सीसो पडिच्छमो वा तो मासलहुं, तेसि पि पहिच्छताणं चउलहुगा, जं च सचित्तादिगं तं ते पडिच्छंतगा ण लभंति ।।५४६०॥ . पायरिओ पुण इमेहिं कारणेहिं ण विसज्जेति - परिवार-पूयहेडं, अविसज्जते ममत्तदोसा वा । अणुलोमेण गमेज्जा, दुक्खं सु विसज्जिउ गुरुणो ॥५४६१॥ पप्पणो परिवारणिमित्तं, बहूहि वा परिवारितो पूयणिज्जो भविस्सं, मम सीसो अण्णस्स पास गच्छति ति हममत्तेण वा ण विसज्जेति । पच्छद्ध कंठं । अम्हा अविसज्जिते सोही ण भवति, ग य सो गुरू पडिच्छइ तम्हा पुच्छियव्वं ।।५४६१॥ ___साय प्रापुच्छा दुविहा - प्रविधी विधी य। प्रविधिमापुच्छणे तं चेव पच्छित्तं जं भपुच्छिए । विधिपुच्छाए पुण सुद्धो। सा इमा विधी - नाणम्मि तिण्णि पक्खा, आयरिय-उवज्झाय-सेसगाणं तु । एक्केक्के पंच दिवसो, अहवा पक्खेण एक्केक्कं ।।५४६२॥ णाणणिमित्तेण जंतो तिणि पक्खे प्रापुच्छ करेति, तत्थ प्रायरियं मापुच्छति पंच दिणा, जति ण विसज्जेति तो उवज्झायं पंचदिणे, जति सो वि ण विसज्जेति तो गच्छ पंचदिणे, पुणो पायरिय उवज्झायगच्छ च पंचपंचदिणे, पुणो एते चेव पंचपंचदिणे, एवं एककेक्के पक्खो भवति, एवं तिण्णि पक्खा । अहवा- अणुबद्ध पायरियपक्खं, पच्छा उवज्झायं, पच्छा गच्छपक्ख, एवं वा तिण्णि पक्खा । एवं जति ण विसज्जितो तो पविसज्जितो चेव गच्छति ।।५४६२।।। एतविहिमागतं तू, पडिच्छ अपडिच्छणमि भवे लहुगा । अहवा इमेहिं आगत, एगादि पडिच्छए गुरुगा ॥५४६३॥ कंठं अह एगादिकारणेहिं आगयं पडिच्छति तो चउगुरुगा ॥५४९३॥ एगे अपरिणए या, अप्पाहारे य थेरए । गिलाणे बहुरोगे य, मंदधम्मे य पाहुडे ॥५४६४॥ एमागि मायरियं छहुत्ता मागतो । प्रपरिणता वा सेहा, माहारवत्थपादादियाण अकप्पिया तेसि सहियं पायरियं छड्डत्ता मागतो। अप्पाहारो मायरितो त चेव पुच्छित्ता सुत्तत्ये वायणं देति, तं मोत्तुमागतो। घेरं गिलाणं पायरियं छड्डत्ता मागतो। बहुरोगी णाम जो चिरकालं बहूहि वा रोगेहिं अभिभूतो तं छड्डता मागतो। अहवा - सीसो गुरू वा मंदधम्मा, तस्स गुणे ण सामायारी पडिपूरेति तं "छड्डत्ता" मागतो। “पाहुडे" त्ति पायरिएण सह कलहेत्ता मागतो ।।५४१४॥ एतारिसं विउसज्ज, विप्पवासो ण कप्पती। सीस-पडिच्छा-ऽऽयरिए, पायच्छित्तं विहिज्जति ॥५४६५॥ कंठं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy