SearchBrowseAboutContactDonate
Page Preview
Page 528
Loading...
Download File
Download File
Page Text
________________ ४६० समाष्य-चूणिके निशीथसूत्रे सूत्र ७-१२ णवरं-विउस भि (भ) खणं विविहेहिं पगारोह उसति विडसइ । एवं पइट्ठिए वि । णवरं - चउभंगो - सचित्तं सचित्ते, सचित्तं प्रचित्ते, अचित्तं सचित्ते, प्रचित्तं प्राचत्तें । प्रादिल्लेसु दोसु भंगेसु चउलहुं, चरिमेसु दोसु मासलहुं । इमो सुत्तफासो - सच्चित्तं वा अंबं, सचित्तपतिट्ठियं च दुविहं तु । जो मुंजे विडसेज्ज व, सो पावति आणमादीणि ||४६६२।। सचित्तं सचित्ते पइट्टियं वा, एयं चेव दुविह । सेसं कंठं । अमिला अभिणवछिण्णं, अप्पक्क सचित्त होतऽछिण्णं वा । तं चिय सयं मिलातं, रुक्खगय सचेदणपतिहूं ॥४६६३। जं अभिणवच्छिण्णं प्रमिलाणं तं सचित्तं भवति, जंच रुक्खे चेऽत्र द्वितं प्रच्छिण्णं बद्धट्टियं अबद्धट्रियं वा अपक्कं च तं पि सचित्तं । "तं चिय" - तदेव अंबादियं पलंबं रुक्खे चेव ठियं दुब्वायमादिणा अप्पणा वा अप्पज्जत्ति भावं मिलाणं तं सचेयणपत्तिट्ठियं भण्णति ॥४६६३॥ अहवा जं बद्धडिं, बहिपक्कं तं सचेयणपतिहुँ । विविहदसणा विदसणा, जं वा अक्खंदति णहाती ॥४६६४॥ जंवा पलंबं बाहिरकडाइपक्कं अंनो सचेयणं बीयं तं वा सचित्तपतिट्ठियं भण्णति । अपनीतत्वचं गुडेन वा सह कपूरेण वा सह तथाऽन्येन वा लवणचातुर्जातकवासनादिना सह एसा विविहदसणा । "प्रक्खदई" ति चक्खिउ मुंचति, अन्योन्य-णहेहि वा अदति, नखपदानि ददातीत्यर्यः, एसा वा विडमणा भण्णति । एवं परित्ते भणियं । प्रणते वि एवं चेव । णवरं चउगुरु पच्छितं ॥४६६४।। मचित्ते सचित्तपतिट्ठिए य दोसु वि सुत्तेसु इमो अववातो - वितियपदमणप्पज्झे, मुंजे अविकोविए व अप्पज्झे । जाणते वा वि पुणो, गिलाण अद्धाण ओमे वा ॥४६६॥ खित्तादिगो प्रणप्पज्झो वा भुजति, सेहो अविकोवियत्त गयो प्रजाणतो, रोगोवयमणिमित्तं वेज्जुवदेसितो गिलाणो वा भुजे, प्रद्धाणोमेसु वा असंथरंता भुजता विसुद्धा ॥४६६५।। इमो दोसु विडसणसुत्तेसु अववातो - बितियपदमणप्पज्झे, विडसे अविकोविते व अप्पज्झे। जाणते वा वि पुणो, गिलाण श्रद्धाण ओमे वा ॥४६६६॥ कंठा णवरं चोदगाह - विडसणा लीला, तं प्रववाते मा करेउ । प्राचार्याह - जरदृबाहिरकडाहं त प्रवणेउ खायंतस्स प्रववादे ण दोसा, जइ वा पलंबस्स जं उवकारकारी लवणादिक तेण सह त भुजंतस्स ग दोसो, कोमलं जरठ वा इमं ति परिणाहेत णहमादीहि अखंदेज्ज ॥४६६६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy