________________
पंचदश उद्देशकः
उक्तश्चतुर्दशमः । इदानि पंचदशमः । तस्सिमो संबंधो -
ण णिरत्थयमोवसिया, रूढा वल्लीफला उ संबद्धा
इति हरिसगमण चोदण, आगाढं चोदितो भणति ॥४६६०।। कारगणे वामावाले भायगाणं कतेणं वसित्ता पामति तुंबी य जायपुनभंडायो ताहे सो हरिसितो भगति - "ग गिरन्थय मोबमिता ।" मंडवादिसु अतीव वल्लीयो पसरिता, ण केवलं पसरितातो पभूता फला वि संबद्धा, न केवल पंवद्धा प्रायमो निष्पन्ना, अपि अभिलस्सामो पादे. तं एवं भणंतं को ति साधू पडिनोएज्जा - "मा प्रज्जो एवं भणाहि, ण वदृति", तातो सो पडिचोदणाए स्ट्टो फरमं वदेज, न येधार्थमिदं मूत्रमारभ्यते -
जे भिक्खू भिकावणं आगाहं वयइ, वयं वा मातिज्जति ।।मू०॥१।। जं भिक्खू भिक्खूणं फरुमं वयइ. वयंतं वा मातिन्जति ।।मू०॥२॥ ज भिका भिववृणं आगाई फरुमं वयइ, वयं वा मातिज्जति ||मू०||३|| जे भिक्ग्य भिकवणं अण्णयरीए अच्चामायणाए अचासएइ,
अचामएंनं या मातिजति ।।मू०।।४।। आगाढफरुममीमग, दममुद्देमम्मि वणियं पुवं ।
तं चव य पण्णरम, भिमबुम्मा होति भिकम्युम्मि ||४६६१।। कंटा ज भिक्ग्य मचित्तं अंथ भंजइ, भुंजनं वा मातिजति : म०||५|| ज भिक्ग्य मचित्तं अंचं विडमा, विडमंतं वा मानिन्जनि ।।०।।६।। ज भिक्ष्य मचित्तपइट्टियं अंध भंजइ, भुजंतं वा मानिज्जति ।।१०।।७।।
जे भिकाय मचिनपइट्ठियं अं विडमइ. विडसनं वा मानिन्जति ।। ०।।८।। . पते को सना । न इनो ग्रन्थों - सचिन : म मनीयं । चनुवंग्माम्वाद गुरिफा? प्रत्र । मन नचव: भो ददना । ग्रीवादन-मिटन. व विनियमन पि !
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org