SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ सभाष्य-चूगिके निशीथसू [सूत्र ३८-४२ जं भूमीए प्रवगाढं तस्स जाव मूलं फुट्टति ताव कंदो भण्णति, भूमीए उवरि जाव डाली ण फुट्टति ताव खंधो भण्णति. भूमीए उवरि जा। साला सा डाली भण्णति, डालातो जं फुति तं पालं भाति । सेसा पदा कंठा। जे भिक्खू पडिग्गहातो पुढविकायं नीहरइ, नीहरावेइ, नीहरियं आहट्ठ देज्जमाणं पडिग्गाहेइ, पडिग्गाहेंतं वा सातिज्जति ॥०॥३८॥ जे भिक्खू पडिग्गहातो आउक्कायं नीहरइ, नीहरावेइ, नीहरियं आहट देज्जमाणं पडिग्गाहेइ, पडिग्गाहेंतं वा सातिज्जति ।।सू०॥३६॥ जे भिक्खू पडिग्गातो तेउक्कायं नीहरइ, नीहरावेइ, नीहरियं आह? देज्जमाणं पडिग्गाहेइ, पडिग्गाहेंतं वा सातिज्जति ॥सू०॥४०॥ एतेसि सुत्ताणं इमो अत्थो - चीएसु जो उ गमो, णि पमा कंदादिएसु सो चेव । पुढवीमादीएम, पुव्वे अवरम्मि य पदम्मि ॥४६६७॥ णवरं - अणतेसु कंदादिएसु गुरुगं पच्छित्तं भाणियव्वं । सेसं सव्वं उस्सग्गऽववातेणं जहा बीएसु तहा भाणियध्वं ॥४६६३॥ जे भिक्खू पडिग्गहगं कोरेइ, कोरावेइ, कोरियं आह? देज्जमाणं पडिग्गाहेइ, पडिग्गाहेंतं वा सातिज्जति ॥सू०॥४१॥ मुहस्स प्रवणयणं णिक्कोरणं, त झुसिरं ति काउणं चउलहुँ । कयमुह अकयमुहे वा, दुविहा णिक्कोरणा तु पायम्मि । मुहकोरणे णिक्कोरणे य, चउरो भंगा मुणेयव्वा ॥४६६८॥ पुठ्वद्ध कंठं । भायगस्स मुहकोरणे णिक्कोरणे चउभंगो कायव्वो । मुहकोरण समणट्ठा, वितिए मुहं ततिए कोरणं समणे । दो गुरु ततिए सुन्नं, दोहि गुरु तवेण कालेणं ॥४६६६॥ पढमे भंगे - भायणस्स मुहं समणद्वा कयं, समगट्ठाए णिक्कोरियं । बितियभंगे-समगढाए मुहं कयं. प्रायद्वाए णिक्कोरितं । ततियभंगे - प्रायट्ठए मुहं कयं समगट्ठाए णिक्कोरितं । चरिमे-उभयं, तं पि प्रायढाए । एत्थ प्रादिमेसु दोसु भगेसु चउगुरुगा, ततियभंगे सुत्तणिवातो च उलहुमित्यर्थः । पढमभंगे दोहि वि तवकालेहिं विसिट्ठो। बितियभंगे तब गुरू । ततियभंगे कालगुरू । च उत्थभंगे बीयरहिए वि भुरि ति काउणं च उलहुं भवति ।।४६६६॥ एतेसामण्णतरं, पायं जो तिदिहजोगकरणेणं । णिक्कोरेती भिक्खू, सो पाबति आणमादीणि ॥४६७० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy