SearchBrowseAboutContactDonate
Page Preview
Page 516
Loading...
Download File
Download File
Page Text
________________ ६ सभाष्य-चूणिके निशीथसूत्रे [सूत्र ३५-४१ गोणे व साणमादी, कप्पट्ठगहरण खेलणहाए । ससणिद्ध-हरित-पाणादिएसु पालंब जयणाए ॥४६५१॥ समभूमीए ठवितं गोणेणं मज्जति, साणो वा हरति, कपट्ठगा वा हरिज्जेज्जा, सा वा समभूमी कप्पटुगाणं खेलणट्ठाणं, सा वा समभूमी भाउकायमसणिद्धा, हरिया वा, उद्विता कुंथुमादिहिं वा पाहिं संसत्ता, एमादिएहि कारणेहिं जहा प्रायस जमगादविराहणा" भवति तहा जयगाए प्रोगाहियदोरेण विहासे लंबेति ॥४६५१॥ 'जे भिक्खू पडिग्गहातो तसपाणजाई नीहरइ, नीहरावइ, नीहरियं आहट्ट पडिग्गाहेइ, पडिग्गाहेंतं वा सातिज्जति ॥५०॥३॥ अहिणवपावणहणे तसपाणजाई जो गीहरित्ता गेण्हइ तस्स चउलहुं । तसाणा बें दयादिगो चउविधा भवति । अहवा - तसा दुभेदा - आगंतुग-तज्जाता, दुविहा पाणा हवंति पादम्मि । आगंतुगप्पवेसो, परप्पोगा सयं वा पि ।।४६५२।। __ मागंतुगा पिपीलिगादी । तत्व जाता तज्जाया, ते य पुग घुणकुथुगादी । प्रागंतुगाणं पवेसो सयं वा भवति, परेण वा पवेसिता ॥४६५२॥ एएसामण्णतरं तसपाणं तिविहजोगकरणेणं । जे भिक्खू णीहट्टु, पडिच्छए आणमादीणि ॥४६५३।। १ समुपलब्धलिखितप्रतिषु तु सूत्राणामयं क्रमः - जे भिक्खू पडिग्गहातो पुढ विकायं नीहरइ, नीहरावेइ, नीहरियं आहट्ट देज्जमाणं पडिग्गाहेइ, पडिग्गाहेंतं वा सातिज्जति मू०॥३५।। जे भिक्खू पडिग्गहारो आउक्कायं नीहरइ, नीहराबेइ, नोहरियं आहट्ट देज्जमाणं पडिग्गाहेइ, पडिग्गाहेंतं वा सातिज्जति ||मू०॥३६|| जे भिक्खू पडिग्गहातो तेउकार्य नीहरइ. नीहरावेइ, नीहरियं आहट्ट देज्जमाणं पडिग्गाहेइ, पडिग्गाहेंतं वा मातिज्जति ।।मू०॥३७।। जे भिक्खू पडिग्गहातो कंदाणि वा मूलाणि वा पत्ताणि वा पुष्पाणि वा फलाणि वा नीहरइ, नीहरावेइ, नीहरियं आहट्ट देज्जमाणं पडिग्गाहह. पडिग्गाहेंतं वा सातिज्जति ।।मू०॥३८.। जे भिक्खू पडिग्गहातो ओसहि-बीयाणि नीहरइ, नीहरावेइ, नीहरियं आहटटु देजमाणं पडिग्गाहेइ, पडिग्गाहेंतं वा सातिज्जति ॥५०॥३६॥ जे भिक्खू पडिग्गहातो तसपाणजाई नीहग्इ, नीहरावेइ, नीहरियं आटु पडिग्गाहेइ, पडिग्गाहेंतं वा सातिज्जति ॥२०॥४०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy