SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ४६४७-४६५०1 चतुर्दश उद्देशकः ४६७ जे भिक्खू थूणसि वा गिहेलुयंसि वा उसुयालंसि वा झामवलंसि वा दुबंधे दुन्निखित्ते अनिकंपे चलोचले पडिग्गहं आयावेज्ज वा पयावेज्ज वा आयातं वा पयावेतं वा सातिज्जति ।।सू०॥३२॥ जे भिक्खू कुलियंसि वा भित्तिसि वा सिलसि वा लेलुंसि वा अंतलिक्खजायंसि वा दुबद्ध दुनिखित्ते अनिकंपे चलाचले आयावेज्ज वा पयावेज्ज वा आयातं वा पयावेतं वा सातिज्जति ।।सू०॥३३॥ जे भिक्खू खधंसि वा फलहंसि वा मंचंसि वा मंडवंसि वा मालंसि वा पासायंसि वा दुबंधे दुन्निखित्ते अनिकंपे चलाचले आयावेज्ज वा पयावेज्ज वा पायावेतं वा पयावेतं वा सातिज्जति ॥सू०॥३४॥ एते सुत्तपदा जहा तेरसमे उद्दे सगे तहा वक्खाणेयव्वा, णवरं - तत्थ ठाणादी भणिया इहं पुण पादस्स अाताव गादी वत्तव्वा । इमा सुत्तफासिता - पुढवीमादी थूणादिएसु कुलियादिखंधमादीसु । जो पातं आतावे, सो पावति प्राणमादीणि ॥४६४७।। कंठा पुढवीमादीएम, विराहणा णवरि संजमे होति । संजम-आतविराहण, पादम्मि य सेसगपदेखें ॥४६४८।। 'अणंतरहियादिएमु जाव संताणए त्ति एतेमु पातं प्रातातस्स पानो संजमविराहणा भवति । मेसा जे २ थूणादिया पदा तेसु पाया पायावेतस्स प्रायविराहणा संजमविराहणा पायविराहणा य भवति । मंजमविराहगाए पुढवादिमु कायणिफणं, जत्य प्रायविराहणा तत्थ च उगुरु, पातविराहणाए चउलहुं ॥४६४८।। थूणादिएसु इमे दोसा - विलियंति आरुभंते, दुबद्धचलेसु भेदुवहडं वा । ते तु ण भवंति दोसा, भूमीए कुडमुहादीसुं ॥४६४६।। थू गादिसु दुट्टिएमु रज्जुत्रेहमादिसु वा दुब्बद्ध सु वा चलट्ठिनेसु प्रारोहतस्स उत्तारेंतस्स य भेदो पायस्म भवति । "उवह{" ति पारुहणोत्त रणे जे मालोहडे दोसा भगिता ते इह पयावणे भवंति, भूमीए कुडमुहादिनु वा ठविज्जते ने दोसा ण भवंतीत्यर्थः ।।४६४६।। मवेमु मुत्तपदेसु इमं वितियपदं --- वितियपढ़मणप्पज्झे, आतावऽविकोविते व अप्पज्झे ।। पञ्चावाने ओवास उ, असति आगाहे जाणमवि ।।४६५०॥ पुन्बद्ध कंठं । भूमीए जइ ठविज्जति तो गोगसा(गा)दिएहितो पच्चावातो भवति, समभूमीए वा अवगासो गत्यि, ग्रागाढे वा राय दुट्टादिगो अपागडो अच्छतो जाणतो वि थूगादिसु विल (जा ।।४६५०॥ . १ ० २४-३१ । २ मू० ३२-३३-३४ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy