SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ + = सभाष्य चूर्णिके निशीथसूत्रे [ सूत्र ७-८ काव्वा । जस्स बहुतरा णिज्जरा जत्थ वा श्रबहुतरा हाणी दीसह पुव्वं तस्स दायध्वं । जो वा "पादच्छिण्णादिप्रो कमो भणितो तेण दायव्वं ॥ ४६१३ ॥ एएहिं कारणेहिं, सक्काण वि देज्जऽसंसती जेसिं । होज्ज व ण होज्ज इतरे, तेसिं पुण सज्ज परिहाणि ॥ ४६१४ || च्छिणहत्था वयोसक्का तेसि देज्ज, जेण तेसि संतती । श्रसंतती णाम भायणवोच्छेदो प्रभाव इत्यर्थः । इतरे हत्थपादछिण्णा दिया तेसि परिहाणी होज्ज वा ण वा, तेसि पुण सक्काणं भायणाभावे सज्जं ति वहते चैव परिहाणी, तम्हा तेसि दायव्वं ॥ ४६१४।। जे चेव सक्कदाणे, सक्क असतीए दोसे पार्वति । असती सक्काण वि, ते चेव अति पावेंति ||४६१५|| सक्क्स्स देते जे दोसा भणिता, प्रसक्कस्स य प्रदेते जे दोसा भणिया, ते चैव दोसा सक्काण वि संतती देतो पावति, तम्हा असिवादिकारणे प्रवेक्खिउं सक्कस्स वि दायव्वं ॥४३१५ ।। ग्रहण देति तो इमे दोसा - जं ते असंथरता, असणं जं च भाणभूमीए । पावंति सेह - सावय - तेणातिविराहणं जं च ॥४६१६ || तेच्छिष्णहत्थादिया असंधरंता जं प्रणेसणं पेल्लिस्संति, जं च भायणभूमीए अंतरा वा श्रतिवादिदोसे वा पाविस्संति, भायणभूमिगयाण वा सयणेहि सेहो उष्णिक्खमाविज्जति, भायणाण वा गच्छंता सावतेण स्वज्जति तेणेहि वा उदुज्जति, जं चणं किं चि सरीरसंजमविराहणं पावेंति, तं सव्वं पायच्छितं प्रदेते पावति ॥ ४६१६॥ अहवा - इमाए जयणाए भायणा दायव्वा पुव्वं तु असंभोगी, दुगतिगबद्धं तहेव हुंडादी | तो पच्छा इतराणि वि, तेसिं देंतो भवे सुद्धो ॥४६१७|| तेसि सक्काणं असिवादिकारणेहिं दिज्जंते - पुब्वं जं प्रसंभोइयं पादं तं दिज्नति, दोमु वा तिसु वा ठाणे जं बद्धं तं दिज्जति, हुंड वाताइद्धाणि वा अलक्खणजुत्ता णि दिज्जति । जति ते णत्थि, तो पच्छा इराणि वि संभोइयाणि अभिष्णाणि समचउरंसाणि लवणजुत्ताणि य देतो सुद्धो भवति ॥ ४६१७॥ जे भिक्खू इरेगं पडिग्गहं, खुड्डगस्स वा खुड्डियाए वा थेरगस्स वा थेरियाए वा हत्थच्छिष्णस्स पायच्छिण्णस्स नासच्छिण्णस्स कण्णच्छिण्णस्स ओइच्छिण्णस्स असक्कस्स न देइ, न देतं वा सातिज्जति ||०||७|| Jain Education International पुव्विलसुत्तातो इमं सुतं परिपक्वभूतं । किं च पूर्व एते श्रद्वाणादिया प्रत्थतो भणिता । इह पुण सुत्ततो चेव भणति । श्रद्धाणबालबुड्ढाऽऽतुराण दुविहाण जुंगिताणं च । सुत्तत्थवीरिएणं, अपज्जत्तकोविताणं च ॥४६१८ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy