SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ४४७७-४४८५ चदुर्दश उद्देशक: ४२६ "'धम्मकहि" त्ति अस्य व्याख्या - - धम्मकहातोऽहिज्जति, धम्मकहाऽऽउट्टियाण वा गिण्हे । कहयंति साहवो च्चिय, तुमं व कहि अच्छते तुसिणी ॥४४८१॥ लाभत्थी धम्मकहा २अहिज्जति, तत्थ प्रलद्धे वि भावकतो भवति। धम्मेण वा कहितेण प्राउट्टा दिति ते सहत्था तो गेहति । अहवा - पुच्छितो "तुम सो धम्म कही ?" नाहे भणति - "साहवो च्चिय कहयंति ।" अहवा - भणाति "मामं ।" अहवा - तुसिणीतो अच्छति ॥४४८१।। अहवा - भणेज्जा - किं वा कहेज छारा, दगसोयरिया व कि व गारत्था । किं छगलयगलवलया, मुंडकुडुंबीय किं कहिते ॥४४८२॥ किमिति क्षेपे । छारत्ति भोया, परिव्वायगा दगसोयरी, गारत्था गिहवासवादिनः, जंणे च्छगलाणं गलं वलेंति धिज्जातिया । मुंडा कुडुंबवासे ण वासंति रत्तपडा एते धम्म सयं ण याणंति, कहमन्नस्स कहिस्संति ।।४४८२॥ एमेव होति नियमा, खमए आतावतम्मि य विभासा । सुतठाणं गणिमादी, अहवा ठाणायरियमादी ॥४४८३।। कंठा अवादिमादिएहिं भावेहि पगासिएहिं लभिस्सामि त्ति भावकतो भवति । एत्थ वि पायभावकीते चउलहुं। एएसामण्णतरं, कीयं तू जे गिण्हती भिक्खू । सो आणा अणवत्थं, मिच्छत्त-विराधणं पावे ||४४८४॥ कंठा बितियपदं - असिवे ओमोयरिए, रायदुट्टे भए व गेलण्णे । सेहे चरित्त सावत, भए य जयणाए कप्पती गहणं ॥४४८५। कंठा जे भिक्खू पडिग्गहं पामिच्चेति, पामिच्चावेति पामेज्जमाहट्ट दिज्जमाणं पडिग्गाहेति, पडिग्गाहेंतं वा सातिज्जति ॥सू०॥२॥ उच्छिष्णं गेहति, गेण्हावेति, अणुमोदेति तस्स चउलहुं । १ गा० ८ । २ गा० ८ । ३ कहिज्जति इत्यपि पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy