SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ ४२८ सभाष्य-चूणिके निशीथसूत्रे [सूत्र १-२ हिम्मला फुल्ला, सुगंधगंधे भक्खिभरणगुलिया पंचवणिया घोतिता पोत्ता, एते भिक्खणिमित्तं दति । तहा तिविधे गिलाणोसढे, अगिलाणे गिलाणभूते गिलाणे वा। अगिलाणीभूते उड्डाहो भवति । प्रह पठणो तो भणति - भिक्खिणिमित्तं चाडं करेति । प्रसंजयस्स दिण्णे पणत्ते वा अधिकरणं, एस्थ प्रायदन्कए चउलहुं ॥४४७६।। इमं परभावकीय - वतियादि मंखमादी, परभावकतो तु संजयट्ठाए । उप्यायणा णिमंनण, कीयकडे अभिहडे ठविते ॥४४७७' वतिया गोउलं । मखो सेजातरो। सो संजयहा भावकीयं भावेण उपादणा । णिमंतितो भणाति - तुभ चिय पासे अच्छउ ताव । एत्थ तिणि दोसा - कीयकडं अभिहडं ठवियं च ॥४४७७।। एतीए गाहाए इमं वक्खाणं - सागारियमंखछंदण, पडिसेहो पुच्छ बहुगए वरिसे । कयरिं दिसिं गमिस्सह, अमुई तह संथवं कुणति ॥४४७८॥ एगत्थ गामे साहू वासं ठिता। तत्थ य मंखो सेज्जातरो। सो भिक्खं गिण्हह त्ति णिमंतेति । सेज्जातरपिंडो पडिसिद्धो ताहे सो मंखो बहुबोलीणे वासे पायरियं पुच्छति । ताहे पायरिएहि कहियंअम्हे पभायदिवसे अमुगं दिसि विहरिस्सामो। ताहे सो मंखो तं दिसि गंतु वइयाए मंखत्तणेण मंखफलकहत्थो गयो। सुहं दुक्खं धम्मं कहेंतो संथवं करेति । ताहे जे जणा तुट्ठा धय-णवणीय-दहि-खीरादि देंति ॥४४७८।। ताहे सो दिज्जते पडिसेहो, कज्जे घेच्छं णिमंतण जईणं । पुव्वगओ आगएसुं, संछुभइ एगगेहम्मि ।।४४७६॥ पडिसेधेति, भणति य उप्पण्णे कज्जे घेच्छामि त्ति । तस्सेवं साधू उदक्खंतस्स आगया। ताहे ते साधू गामवाहि भणाति-इमा वइया सगोरसा वेलं करेहि त्ति णिमंतेति । साहूहिं अच्छियं । सो पुन्वगतो वइयाए अागतेसु साधूसु खीर-दहिमादियं पुन्वुप्पादियं एगम्मि घरे संझुब्भति । सव्वे ते य भणिया – देज्जह साधूणं । साधू य भणाति- अमुगं गिहं सगोरसं तत्थ वच्चह । गतो साधू । जं मंखेण उप्पातियं तं दिण्णं । एयं परभावकीयं । इत्थ मासलहुं ।।४४७६ ।। साधुभावकीयं इमं - धम्मकहि वादि खमए, एत्तो आतावए सुए ठाणे । जाती कुलगणकम्मे, सिप्पम्मि व भावकीयं तु ॥४४८०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy