SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ४४६५--४४७२ ] | त्रयोदश उदेशक: ४२५ ते य जोगा इमेरिसा सूभगभग्गकरा, जे जोगाऽऽहारिमे य इतरे य । आघस वास धूवा, पादपलेवाइणो इतरे ॥४४६६॥ दूभगो सुभगो कज्जति, सुभगो वा दुब्भगो कज्जति जोगेणं । ते य जोगा पाहारिमा होज्जा, इतरे प्रणाहारिभा वा । प्रणाहारिमा इमे- सरीरं प्राघस्संति जहा चदणेणं, वत्थं वासवासियं दिज्जति, प्रगरुमादिणा वा जहा धूविज्जति, पादतलं वा लेविज्जति तेण दूरं जलोवरि वा गम्मति ।।४४५६।। तथिमं उदाहरणं - णदिकण्हवण्णदीवे, पंचसया तावसाण णिवसंति । पव्वदिवसेसु कुलवती, पादलेवुत्तारसक्कारो ॥४४७०॥ . ग्राभीरविसए कण्हवेण्ण णाम नदी । तम्म कूले बंभद्दीवो। तत्थ पंचसता तावसाण परिवसंति । तेसिं जो कुलवती सो पादलेव जोग माणात । ते अट्ठमिच उद्दसादिसु पव्वदिवसेसु पादलेवजोगप्पभावेण वेण्णणदीपरकूलतो जलमुवरिएण पादपयारेण जह भूमीए तहा वेण्णातडणगरं एंति । ततो तेसिं सव्वजणो प्राउट्टो, भत्तादिणा सक्कारं करेति । जे या वि अणभिगता सड्ढा ते वि तेसिं आउट्टा, अहो ! पञ्चक्खो तवप्पभावो ति ॥४४७०।। ___ जण सावगाण खिसण, समियक्खण मातिठाण लेवेणं । सावगपयत्तकरणं, अविणयलोए चलणधोए ॥४४७१।। जणेण सावगा खिसिज्जति - "तुझं पवयणे एरिसो अतिसयो णत्थि, एते पच्चक्खदेवता, पणमह एतेसि ।" अगदा दइरमामीमा उलो समियायरियो विहरतो तत्यागतो, तस्स कहियं. ते तुण्हिक्का ठिता। सड्डे हि दो तिण्णि वारा भणिता - अोहामिन्जति पवयणं, करेह पसायं । तेण भणितं- “एते मातिहाणिणो पादलेवेण उत्तरंति, तुब्भे णिमंतित्ता सव्वे गिहे उं उसिणोदएण पादे पक्खालेह।" ताहे सावगा उवट्ठिता पादसोएण, ते णेच्छंति । "लोगो ण याणति तुझं विणयं काउं, अम्हे विणयं करेमो, विणएण य बहुफलं दाणं भवति" - ततो सावगेहिं पयत्तेणं चलणधोवणं कतं ।।४४७१।। पडिलाभित वच्चंता, णिबुड्ड णदिकूल मिलण समिताए । विम्हय पंचसया तावसाण पव्वज्ज साहा य ॥४४७२।। सावगेहि भत्तादिहि पडिलाहित्ता बहुजणपरिवारिता गया वेण्णं णति । तत्थ जो जहा उइण्णो सो तहा णिब्बुडो।। सावगेहिं जणस्स अक्खित्तं - "एते मातिट्ठाणं करेंति, ण एतेसिं अतिसयो को वि।" तम्मि जणसमूहे आगता णदीए तीरे ठिता भणंति प्रायरिया - वेण्णे ! कम देहि त्ति । ताहे दो वि तडीयो पासण्णं ठिताग्रो कममेत्तवाहिणी जाता । पायरिया एगकमेण परतीरं गता, पिट्टनो णदी महंती जाता, पुणो तहेव पञ्चागता । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy