SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ त्रयोदश उद्देशक: मक्कडसंताना पुण, लूता फुडतोय अफुडितो जाव । संकमणं तस्सेव उ, पिवीलिगादीणि सिं ॥ ४२६२॥ Arts प्रफुडियसंताणगं, तस्सेव फुडियस्स गमणकाले संक्रमणं भण्णति । हवा – संताणगसंक्रमणं पिपीलिकमक्कोडगादीणं भण्णति । ठाणं उद्धट्ठाणं, सेज्जा सयणिज्जं, णिसेज्जा प्रासणं. जिसीहिका सज्झायकरणं । एएसि चेयणकरणं श्रावणे सट्टाणपच्छितं, आणादिया य दोसा, श्रायसंजय दोसा जहासंभवं भाणियन्वा ॥ ४२६२ ॥ भाष्यगाया ४२५७-४२६६ ] पुढवादिएगिदियाण संघट्टणादिकरणे वेयणोवमा इमा थेरुवमा अक्कते, मत्ते सुत्ते व जारिसं दुक्खं । एमेव यव्वत्ता, विणा एगिंदियाणं तु ॥ ४२६३॥ किं च एगिदियाण उवयोगपसाहगा इमे दिट्ठता - जहा रस्स जराए जिणस्स वरिससतायुस्स तरुणेण बलवता जमलपाणिणा सव्वत्थामेण प्रक्कतस्स जारिसा वेयणा तारिसा पुढविकाइयाण अधिकतरा ठाणादिठियवकतेहि वेयणा भवति, ण य अन्वत्तणो लक्खिज्जति । वेयणा य जीवस्स भवति, णाजीवस्स । ते य जीवलिंगा एगिदिएसु प्रव्वत्ता । जहा मत्ते सुते वा अव्वत्तं सुहदुक्खलिंगं, एवं एगिदिएसु वि श्रव्वत्ता चेयणा दद्रव्वा लिगं च ॥४२६३॥ - भोयणे वा रुक्खेते वा, जहा हो तणुत्थितो । पाबल्लं नेहकज्जेसु, कारेंतुं जे अपचलो ||४२६४ ॥ अस्स दिट्ठतस्स उवसंघारो - - जहा रुक्खे ति भोयणे सुहुमो णेहगुणो प्रत्थि, जतो तेण ग्रहारिएण सरीरोवचयो भवति णय प्रव्वत्ततण लक्खिज्जति, तहा वा पुढवीए प्रत्थि नेहो सुहुमो, सो वि सुहुमत्तणेणं ग दिस्सति, जत्रो पुढवीए तणुट्ठितो अल्पः ततो तेण प्राबल्ये नेहकज्जे हत्थादि सरीर मक्खणं कतुमशक्यं ॥४२६४॥ कोहाई परिणामा, तहा एगिंदियाण जंतूणं । पावल्लं तेसु कज्जेसु, कारेउं जे पच्चला ||४२६५|| 199 एगिदियाण कोहादिया परिणामा, सागारिया य उपयोगा, तहा साता दिया तु वेयणातो, एते सव्वे भावा सुमत्तणो प्रतिसयस्स अणुवलक्खा । जहा सण्णी पज्जत्ता कोहुदया उ अक्कोसंति तिवलि भिगुडि वा करेंति तेसु ते ग्रप्पीतिकज्जेसु तहा प्राबल्येन एगिंदिया अप्पञ्चला श्रसमर्था इत्यर्थः । जम्हा पुढवीकाया • एवंविधवेदणमणुभवंति तम्हा तेसु ठाणादियं ण कायव्वं ।। ४२६५ ।। अववादतो वा करेज्ज वोसट्टकाय सिवे, गेलपणऽद्भाण संभमेगतरे । वसहीवाघाण य, असती जयणा उ जा जत्थ ||४२६६ ॥ Jain Education International For Private & Personal Use Only ४८ www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy