________________
भाष्यगाथा ४००६-४०१५ ।
द्वादश उद्देशकः
३२३
चोदकाह -
दिट्ट सलोमे दोसा, णिन्लोमं णाम कप्पए घेत्तुं ।
गेण्हणे गुरुगा पडिलेह पणग तसपाण सतिकरणं ॥४०११॥
चोदको भणति - मम्हमुवगतं-सलोमे चम्मे दिट्ठा दोसा, तं मा कप्पतु, अच्छतु भावणं, जिल्लोमं कणतु ।
पायरितो भणति - णिल्लोमं गेहंतस्स चउगुरुगा । चिट्ठतस्स णिसीयंतस्स तुयटुंतस्स एतेसु वि चउगुरुगा कालतवविसेसिता। तत्य पडिलेहा ण सुज्झति, जिल्लोमे कुंथुमादिया य तसा सम्मुच्छंति, तं च सुकुमारं इत्थिफासतुल्लं, तत्व मुत्तमोगीण सतिकरणं भवति, प्रभुत्तभोगीण इत्थिफासकोउयं जणेति।।४०११॥ इदमेवार्थमाह -
भुत्तस्स सतीकरणं, सरिसं इत्थीण एत फासेणं । ____ जति ता अचेयणेऽयं, फासो किमु सचेयणे इतरे ॥४०१२।। __ जति ताव अचेयाण चम्मे अयं फरिसो सुहफासो, इतरत्ति सचेयाण इत्थीसरीरे सागारिए वा किमित्यतिशयो भवेत् द्रष्टव्यः । यस्मात् एते दोषाः, तम्हा निल्लोमं पि न घेत्तव्वं ॥४०१२॥
जइ अववादतो चम्मं गेण्हइ तदा पुग्वं सलोमं, तत्थिमं -
बितियपदं तु गिलाणे, वुड्ढे तद्दिवस भुत्त जयणाए ।
जिल्लोम मक्खणहे घढे भिण्णे व अरिसाउ (सु) ॥४०१३।। "गिलाणे" "बुड्ढे" त्ति अस्य व्याख्या -
संथारगगिलाणे, अमिला-अजिणं सलोम गिण्हंति ।
वुड्ढाऽसहु-बालाण व, अत्युरणाए वि एमेव ॥४०१४॥ गिलाणस्स प्राथुरणट्ठा घेप्पति, तं च प्रमिलाइप्रजिणं। कुछ-असहु-बालाण वि कारणे प्रत्युरणद्वा एमेव घेप्पति ॥४०१४॥
"'तद्दिवसभुत्त जयणाए" ति अस्य व्याख्या -
कुंभार-लोहकारेहि दिवसमलियं तु तं तसविहूणं ।
उवरि लोमे कातुं, सोत्तुं पादो पणाति ॥४०१॥ कुंभारादिया तत्य दिवसतोववेढा कम्मं करेंति, तम्मि तद्दिवसं परिभुज्जमाणे तसादिया पाणा ण भवंति, तद्दिनसते उद्वितेसु पडिहारियं गिव्हंति, रातो मत्थुरित्ता "पातो" पमा { पच्च पिणंति ॥४०१५॥ एस गहणपरिभोगजयणा।
इदाणि अलोमस्सववादो - "२णिल्लोम" पच्छद्ध । जिल्लोमं सलोमाभावे गिलाणादि प्रत्युरणट्ठा घेप्पति । तेल्लेण वा मक्खणट्ठा, कुल्लगादिपासेसु वा घटुंसु प्रत्युरणट्ठा, भिन्नकुट्टि-परिहाण प्रत्युरणट्ठा वा, परिसेसु वा सवंतेसु उववेसणट्ठा गिण्हंति ।
१ गा० ४०१३ । २ गा० ४०१३ । ३ अवताणगवाएण, पा० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org