SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ भाज्यगाथा ३८८८-३६११] एकादश उद्देशकः जो जत्थ होइ कुसलो, सो उण हावेति तं सति बलम्मि । उज्जुत्ता सणिोगे, तस्स व दीवेंति तं सड्ढं ॥३६००॥ ( २० ) णिज्जर - देह विउगा खिप्पं, च होज्ज अहवा विकालहरणणं । दोहं पि णिज्जरा वट्टमाणे गच्छो उ एगट्ठा ॥३६०१।। कम्ममसंखेज्जभवं, खवेइ अणसमयमेव आउत्तो। अण्णतरगम्मि जोगे, सज्झायम्मि विसेसेणं ॥३६०२।। कम्ममसंखेज्जभवं, खवेति अणुसमयमेव आउत्तो। अण्णतरगम्मि जोगे, काउसग्गे विसेसेणं ।।३६०३।। कम्ममसंखेज्जभवं, खवेइ अणुसमयमेव आउत्तो। अण्णतरगम्मि जोगे, वेयावच्चे विसेसेणं ।।३६०४।' कम्ममसंखेज्जभवं, खवेइ अणुसमयमेव आउत्तो । अण्णतरगम्मि जोगे, विसेसतो उत्तिमट्ठम्मि ॥३६०५१, (२१ ) संथार - भूमि सिलाए फलए, तणाए संथार उत्तिमट्ठम्मि । दोमादि संथरंति, वितियपद अणधियासे य ।।३६०६।। तणकंबलपावारे, कोयवत्तली य भूमिसंथारे । एमेव अणहियासे, संथारगमादि पल्लंके ॥३६०७।। ( २२ ) उत्वत्तणादि - पडिलेहणसंथारे, पाणगउव्वत्तणाादाणग्गमणं । सयमेव करेति सहू, उस्सग्गाणेतरे करते ॥३६०८॥ उबत्तणणीहरणं, मत्रो उ अधियासणाए कायव्यो । संथारऽसमाहीए, समाहिहेउं उदाहरणं ॥३६०६।। काअोवचिो बलवं, णिक्खमणपवेसणं व से कुणति । तह वि य अविसहमाणं, संथारगयं तु संथारे ॥३६१०।। धीरपुरिसपण्णत्ते, सप्पुरिसणिसेविते परमरम्मे । धण्णा सिलातलगता, णिरावयक्खा णिवज्जंति ॥३६११॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy