SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ३८१६-३८४०] एकादश उद्देशकः ६०१ एते अण्णे य तहिं, बहवे दोसा य पच्चवाया य । एतेहिं कारणेहिं, अगीयत्थे ण कप्पइ परिण्णा ॥३८२६॥ पंच व छ सत्त सते, अधवा एत्तो वि सातिरेगतरे । गीयस्थपादमूलं, परिमग्गेजा अपरितंतो ॥३८३०॥ एगं च दो व तिण्णि व, उक्कोसं बारसे व वरिसातिं । गीयत्थपादमूलं, परिमग्गेज्जा अपरितंतो ॥३८३१।। गीयत्थदुल्लभं खलु, कालं तु पडुच्च मग्गणा एसा । . ते खलु गवेसमाणा, खेने काले य परिमाणं ॥३८३२।। तम्हा गीयत्थेणं, पक्यणगहियत्थसव्वसारेणं । णिज्जवतेण समाही, कायव्वा उत्तिमहम्मि ।।३८३३।। ( ६ ) असविग्गे णासेइ असंविग्गो, चउरंगं सव्वलोगसारंगं । णहम्मि य चउरंगे, ण हु सुलहं होइ चउरंग ॥३८३४॥ आहाकम्मियपाणग, पुष्पा सिंगा य बहुजणे णातं । सेज्जासंथारो वि य, उवही वि य होति अविसुद्धो॥३८३५॥ एते अण्णे य तहिं, बहयो दोसा य पञ्चवाया य । एतेहिं य अपणेहिं य, संविग्गे कप्पति परिण्णा ॥३८३६॥ पंच व छ सत्त सते, अहवा एतो वि सातिरेगतरे । संविग्गपादमूलं, परिमग्गेज्जा अपरितंतो॥३८३७।। अहवा - एगं च दो व तिनि व, उक्कोसं वारिसे व वरिसाई। , संविग्गपादमूलं परिमगेज्जा अपरितंतो ॥३८३८॥ संविग्गदुल्लभं खलु, कालं तु पडुच्च मग्गणा एसा । ते खलु गवेसमाणा, खेत्ते काले य परिमाणं ॥३८३६॥ तम्हा संविग्गेणं, पवयणगहियत्थसव्वसारणं । णिज्जवएण समाही, कायव्वा उत्तिमहम्मि ॥३८४०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy