SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ ܘܘܕ ( १ ) गणि णिसिरणे 'गणि णिसिरम्मि उवही, जो कप्पे वभिओ य सत्तविहो । सो चेव णिरवसेसो, भतपरिण्णाए दसमम्मि ||३८१६॥ ( २ ) परगणे - किं कारण चंक्रमणं, थेराणं तह तवो किलंताणं : अप्पयम्मि मरणे, कालुणिया झाणवाघाते || ३८२०॥ सिणेहो पलवी होइ, णिग्गते उभयस्स वि । हवा वि वाघातो, हे सेहादि विउब्भामो || ३८२१|| ( ३ ) सिती . दव्वसिती भावसिती, अणुयोगधराण जेसि उवलद्धा । ण उड्ढगमणकज्जे, हिडिल्लपदं पसंसंति ॥३=२२॥ संजमठाणाणं कंडगाण लेस्सा ठितीविसेसाणं । उवरिल्लपरिक्कमणं, भावसिती केवलं जाव ॥३८२३॥ सभाष्य- चूर्णिके निशीथसूत्रे - ( ४ ) संलेहे - चत्तारि विचित्ताई, विगती णिज्जूहियाति चत्तारि । एगंतरमायामे, णातिविगि विगिट्ठे वा || ३ = २४|| एगंतरियं णिव्विबिल्लं तिगं च एगंतरे भवे विगती । णिस्सट्ठगल्लधरणं, छारादीछड्डणं चेव || ३८२५॥ ( ५ ) प्रगीय - Jain Education International णासेड़ गीयत्थो, चउरंगं सव्वलोगसारंगं । डम्मि य चउरंगे, ण हु सुलभं होइ चउरंगं ||३= २६ ॥ पबितिहि छड, अंतो वाहिं व णं विचिंति । मिच्छदिट्ठे सासणा य मरणं जयं तेण ॥ ३=२७|| पडिगमणादिपदोसे, तेरिच्छे वाणमंतरंते य । मोए दंडिगमाड़ी, असमाहिगती य दिडी य || ३८२=|| १ इ २२३ अंकमिते पृ ३=१४, १५, १६ अंकतमानां द्वारगाथानां या चूणिः, तस्यां यानि द्वाराणि तेषु द्वारेषु इमा सर्वा अपि गाथा यथास्थानं युज्यन्तां सुज्ञः । - सूत्र -६ For Private & Personal Use Only www.jainelibrary.org.
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy