SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ . भाष्यगाथा ३६६८-३७०१] एकादश उद्देशक: .२६६ इमं तु उदाहरणं - एगो वणिगो, तस्स महिला अतीव इट्ठा, सो वाणिज्जेण गंतुकामो तं पापुच्छति । तीए भणियं-अहं पि गच्छामि, तेण सा नीता, सा गुम्विणी, समुद्दमझे विणटुं जाणवत्तं, सा फलगं विलग्गा । अंतरा दीवे उक्कूलिता, तत्थेव पसूता दारगं । स दारगो संवुढो, सा तत्थेव संपलग्गा । वहुणा कालेणऽवतरिते तत्य जाणवत्ते दुरुहिता सणगरमागता । सो तीए बुग्गाहितो - "ण ते लोगवुत्तेण अह जणणि त्ति काउं परिच्चइयव्वा।" स लोगेण भण्णति - "अगम्मगमणं मा करेहि, परिच्चयाहि", तहावि णो परिच्चयति । __"पंचसेले" ति जहा - अणंगसेणो पंचसेलं गतो हासप्पहासःच्छरादिवग्गाहितो बालमरणण मराहित्ति, पडियागतो मितसयणेहिं भण्णमाणो वि इंगिणीपडिवण्णो सवित्थरं सव्वं कहेयन्वमिति । "'अंधलग" त्ति -- अंधपुरं नगर, तत्थ अणंधो णाम राया। सो य अंधभत्तो, तेण अंधा खाणपाणादिएहिं परिग्गहिया । सव्वेसु य तेसिं दाणं देति। दिट्ठा य ते धुत्तेण । “मुसामि" त्ति चितेउं स ते मिच्छोवयारेण अतीव उवचरति । भणति य "ग्रहं ग्रंधलगदासो, जत्थऽम्हे निवसामो तत्थ राया अतीव अंधभत्तो । तत्य जे अंधा ते दिवलोगं विलंबेंति । तुभेत्य दुक्खिया, जदि भे अस्थि इच्छा तो भे तत्थ णेमि । तेहिच्छित।" तेण रातो नीणित्ता नातिदुरे भणिता - इह त्थि चोरा। जति भे किं चि अंतद्धणं अत्थि तो अप्पह । तेहि वीसंभेण अप्पियं, भणिया य पत्थरे गेण्हह, जो भे अल्लिय त्ति तं पहणज्जाह, जति भे को ति भणिज्जा "मुसिया केण वि अंधा डोंगरं भामिता"। जाणह ते चोरे। पहणेज्जाह, सो वि महतं सील छिण्णटकं डोगर समं भमित्ता पुरिल्लं मग्गिल्लस्स लाइत्ता सणियं पलातो। ते य दिट्टा गोवालमादीहि, भणति य - "मुद्धा वरागा डोंगरं भामिता", एते चोरा, पत्थरे खिवंति, न देंति य ढोयं । "सुवण्णगारे" त्ति- एगो पसुपालबोदो। तेण उज्जियं सुवण्णं । तं तेण अप्पियं सुवा - गारस्स, घडेहि मे एत्थ मोरंगाई । तण घडिता, तस्स दंसिता। कलादेण य सो भणितो - “तुज्झते मा हीरिज्जिहि त्ति, जहि ते रोयति छाएमि"। तेण पडिवण्णं । कलाएण हडं सुवण्णं, तंविता तस्स घडेउं अप्पिया, भणियो य जणो ते भणिहि त्ति "कलापण मुट्ठो वरायो, न ते पत्तिज्जियवं" । इमं च भणिज्जासि - “जो एत्थ परमत्थो तमहं जाणे" । कलायणामो य सयमेव भण्णति । एते वुग्गाहणमूढा । 3अन्नाणमूढो - जा सकादिमता अन्नाणा णायबुद्धीते गेहति, णो जातणं हेतुसतेहि दंसियं पि घडमाणमत्थं गिण्हंति । ५कसायमूढो - कसायोदया हिताहितं, इहपरलोगेसु कज्जमकज्ज वा ण याणति । 'मदमूढो दुविहो - दब्वे भावे य । दवे मज्जादिएहि मूढी कज्जाकज्ज वच्चावच्चं गम्मागम्म ण याणति । भावे अढविहमयमूढो परलोगहियं ण पस्सति ॥३७००। अन्नाण कुतित्थिमते, कोहे माणातिमत्तेण वि चेतो। वियडेण व जो मत्तो, ण वेयती एस बारसमो ॥३७०१।। १ गा० ३६६६ । २ गा० ३६६६ । ३ गा० ३६६६ । ४ सत्थं । ५ गा० ३६६६ । ६ गा० ३६६६ । Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy