________________
सभाष्य-चूणिके निशीथसूत्रे
[ सूत्र-८४ रक्खनि, एगत्थारूढो तं ण गणेति, सेसे वीसं गणेति, पुणो वि गणिते वीसा, णऽत्थि मे एगो उट्रो त्ति अण्णे पुच्छति, तेहि भणितो जत्थारूढो एस ते इगवीसइमो।
'सारिक्खामूढो जहा - खाणुं पुरिसं मणति ।
एत्थ महतरसेणावति संगामदिटुंतो- एगम्मि गामे चोरा पडिया, महत्तरो कुडेण लग्गो। चोरकुट्टियाण य जुद्ध । महत्तरो सेणाहिवेण सह लग्गो, तेण सेणाहियो मारितो, सो वि पडितो। सेणाहिवो सारिक्खेण मतो, कुट्टिएण गाम णेतु दड्ढो. चोरेहि वि सारिक्खेण महतरो नीतो।
तत्थ सो भणति - "णाहं सेणाहिवो',
चोरा भणति - “एस रणपिसायो" त्ति पलवनि, अण्णदा मो नासिउं सग्गामं गतो। ते भणंति-को सि तुम पेतो पिसातो? तेण पडिरूवेण अागतो। साभिण्णाणे कहिते पच्छा संगहितो। उभयो वि सयणा सारिक्खमूढा ॥३६६७॥
अभिभूतो सम्मुज्झति, मत्थग्गीवादिमावतादीहिं ।
अच्चुदयअणंगरती, वेदम्मि उ रायदिटुंतो ॥३६६८॥ खग्गादिणा सत्थेण, मालीवणादिमु अग्गिणा, वादकाले वादिणा, प्ररणणे सावयतेणगेमु, 'अभिभूयो भया सम्मुज्झति ।
वेदमुढो अतीवउदयो, प्रभुदएग अागे रती करेति, जहा पुरिसो करनीव जुगछिट्ठादिसु, इत्थी वि करंगुलिफलादिनु।
अहवा - सरिसवेदे - पुरिमो पुरिमं प्रामपोसादिमु पडिसेवति, असरिसवेदे पुरिमो - इस्थि प्रासखरादिमु पडिगेवति ।।३६६॥ भद्दवाकया गाहा दववेदवुग्गाहणमुढ भण्णति -
वणियं महिलामूद, माईमुहं च जाण रायाणं ।
दी य पंचमेले, अंधलगमुरण्णकारे य ॥३६६६।। "वणियं महिला मूढ'' ति, एत्य सावगमजा वतव्वा । एम दबमूढो ।
वेयमुढो रायपुत्तो उदाहरणं - पाणंदपुरं णगरं. जितारी राया, वामत्था भारिया, नम्म पुनो ग्रणंगो णाम । बालत्ते अन्छिरोगेण गहितो निच्चं रुयते अच्छति । अगया जणणीते रायणीप णिगिट्टियाए ग्रहानावेण जाण ऊरुग्रंतरे छोटु उवग्गृहितो, दो वि तेसिं गुज्झा परोप्परं ममुफिदिता. नहेव तृहिकको ठितो। लद्धोवाय स्वंतं पुणो तहेव करेति, ठायति स्यतो, पवट्टमाणो तन्धेव गिड़ो। माउपि य अणुप्पियं, पिता से मतो, मो रज्जे ठिनो, नहावि नं मायरं परिभु जनि. निवादीहि वृच्नमाणो वि णो ठितो । एम वेदमुढो।।
दीव, पंचमेले, अंथलग, मूत्रनगारे य एते चउरो वि वुग्गाहणे मूढा ।।३६९६।। .. दीवो' त्ति -
पुव्वं बुग्गाहिता केती, नरा पंडितमाणिणो ।
णच्छंति कारणं सोउं. दीवजाए जहा णरे ॥३७००॥ कंटा । १ गा० ३६९४ । गा० ३६६४ । ३ गा० ३६६६ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org