________________
.२३४
सभाष्य-चूणिके निशीथसूत्र
।
मूत्र-८४
अण्णे एगूणवीसं दिवसे सिक्खावेंतस्स मासगुरुछेदो, प्रसिक्खावेतस्स चउलहुछेदो। एवं छेदो प्रड्ढोक्कंतीए णेयब्वो, मूलऽणवट्ठपारंचिया एक्केक्कदिणं णेयव्वा ।
अहवा - उक्कोसबालं पवावेंतस्स छेदो भवति मूलं वा । एवं बितिए त्ति-मझिमे। जहाणे पुण मूलमेव ।
चोदकाह - कहं छेदो मूलं वा ?
प्राचार्याह - यदि चरणसंभवो ततः छेदो, चरणाभावे मूलं । जघन्ये पुनः चरणाभावः एव, न मूलं ३५२६॥३५३०।। तिविधं बालं पव्वावेंतस्स प्राणादिया, इमे दोसा उड्डाहादी -
बंभस्स वतस्स फलं, अयगोले चेव होंति छक्काया ।
राईभत्ते चारग, अयसंतराए य पडिबंधो ॥३५३१॥ तं बालं दद्रु प्रतिसयवयणेण भगति गिहिणो - "अहो । इमेसि समणाणं इह भवे चेव बंभवयस्स फलं दीति"।
___अहवा- एतेसिं चेव जणिउ ति सकाए च उगुरु, निस्संकिते मूलं । प्रयगोलो विव अगणिपक्खितो सुधमंतो अगणिपरिणतो जतो जत्तो छिप्पइ तत्तो तत्तो डहति । एवं सो बालो अयगोलसमाणो मुक्को जतो हिंडति ततो छक्कायवहाय भवति । सो य राम्रो भत्तं पाणं प्रोभासति । जति राम्रो देति तो राति मोयणं विराधितं । अह ण देति तो परियावणागिप्फणं ।
भणति य लोगो - इमस्स बालत्तणे चेव वंधणागारो उववण्णो। इमे य समणा चारगपालत्तणं करेंति, जेग एवं बाल णिरु भति । अयसो य अहो ! गिरणुकंपा समणा बला य बाले णिभंते"। अंतरायं भवति. बालपडिवधेश य ते ण विहरंति, जे णितियवासे दोसा ते वा भवंति ॥३५३१।। कि चान्यत् -
ऊणढे णत्थि चरणं, पवावेतो वि भस्सते चरणा ।
मलावरोहिणी खलु, णारभति वाणितो चेहूँ ॥३५३२॥ ऊणटुबरिसे बाले चरितं ण विज्जति, जो वि य पवावेति सो गियमा चरित्ताउ भस्सति ।
अत्र प्रतिषेधद्वारेण दृष्टान्तः - जहा लाभत्थी वणियो मूलं जेण तुदृति तारिसं पण्णं णो किणाति, जत्थ लाभं पेच्छति तं किणाति ।
एवं जेण चरित्तातो भस्सति तं न पवावेइ, जेण ॥ भस्मति तं पव्वावेति ॥३५३२।। बालं पव्वावेतस्स य जम्हा इमं तवोकम्मं भवति तम्हा न पवावेति ।
उग्धायमणुग्घायं, णाऊणं छव्विहं तवोकम्मं ।
तवगुणलक्खणमेयं, जिणचउदसपुब्बिए दिक्खा ।।३५३३॥ लहु उग्घायं, गुरु मणुग्घायं, एतेहिं दोहि भेदेहिं छबिह ॥३५३३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org